References

RArṇ, 15, 164.2
  ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //Context
RCint, 5, 22.0
  phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //Context
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Context
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Context
RCūM, 11, 40.1
  sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /Context
RCūM, 12, 24.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Context
RCūM, 12, 25.1
  uttamottamavarṇaṃ hi nīcavarṇe phalapradam /Context
RCūM, 12, 68.1
  varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /Context
RCūM, 15, 56.2
  vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //Context
RCūM, 15, 68.2
  gurūpadeśato neyā nānyathā phalavāhinī //Context
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Context
RRÅ, V.kh., 12, 62.2
  pūrvavatkramayogena phalaṃ syādubhayoḥ samam //Context
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÅ, V.kh., 14, 20.1
  jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /Context
RRS, 11, 73.2
  kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //Context
RRS, 11, 86.2
  yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ //Context