References

RAdhy, 1, 161.1
  kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /Context
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Context
RAdhy, 1, 218.2
  gālyamāneṣu tāyeta sahasrasya pravedhakam //Context
RAdhy, 1, 219.1
  gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /Context
RAdhy, 1, 258.1
  gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /Context
RAdhy, 1, 261.2
  ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //Context
RAdhy, 1, 266.1
  gālite caikagadyāṇe tithivarṇe ca hemaje /Context
RAdhy, 1, 347.2
  gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim //Context
RAdhy, 1, 355.2
  gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet //Context
RAdhy, 1, 357.1
  pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ /Context
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Context
RAdhy, 1, 373.2
  gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ //Context
RAdhy, 1, 399.1
  gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet /Context
RAdhy, 1, 400.2
  tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān //Context
RAdhy, 1, 412.1
  ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /Context
RAdhy, 1, 412.2
  yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet //Context
RAdhy, 1, 434.2
  gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān //Context
RAdhy, 1, 436.1
  gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam /Context
RAdhy, 1, 439.1
  utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ /Context
RAdhy, 1, 453.1
  gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ /Context
RAdhy, 1, 454.1
  trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /Context
RCint, 6, 6.1
  nāgavaṅgau prataptau ca gālitau tau niṣecayet /Context
ŚdhSaṃh, 2, 11, 4.1
  nāgavaṅgau prataptau ca gālitau tau niṣiñcayet /Context
ŚdhSaṃh, 2, 11, 7.2
  kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet //Context
ŚdhSaṃh, 2, 11, 15.2
  tatastu gālite hemni kalko'yaṃ dīyate samaḥ //Context