Fundstellen

RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Kontext
RCūM, 16, 10.1
  tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /Kontext
RCūM, 16, 15.1
  yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /Kontext
RMañj, 2, 20.1
  sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /Kontext
RPSudh, 5, 50.3
  puṭayeddaśavārāṇi mriyate cābhrasattvakam //Kontext
RPSudh, 5, 95.2
  vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam //Kontext
RPSudh, 6, 55.2
  śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //Kontext
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Kontext
RRÅ, V.kh., 10, 33.1
  baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /Kontext
RRÅ, V.kh., 13, 92.2
  tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam //Kontext
RRÅ, V.kh., 14, 19.1
  abhāve vyomasattvasya kāntapāṣāṇasattvakam /Kontext
RRÅ, V.kh., 14, 44.1
  yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /Kontext
RRÅ, V.kh., 14, 96.1
  śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /Kontext
RRÅ, V.kh., 15, 73.1
  pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 15, 85.1
  asyaiva rasarājasya samāṃśaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 16, 21.1
  asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /Kontext
RRÅ, V.kh., 16, 121.1
  bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /Kontext
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Kontext
RRÅ, V.kh., 17, 39.1
  sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /Kontext
RRÅ, V.kh., 18, 89.1
  drāvayejjārayettadvattāvadrasakasatvakam /Kontext
RRÅ, V.kh., 18, 107.1
  vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam /Kontext
RRÅ, V.kh., 4, 71.1
  śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /Kontext
RRÅ, V.kh., 4, 139.1
  śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /Kontext
RRÅ, V.kh., 6, 6.2
  raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam //Kontext
RRÅ, V.kh., 7, 43.1
  drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /Kontext