References

BhPr, 2, 3, 158.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Context
BhPr, 2, 3, 166.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Context
RArṇ, 7, 86.2
  vipacedāyase pātre goghṛtena vimiśritam //Context
RCint, 6, 53.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Context
RMañj, 5, 41.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Context
RMañj, 6, 293.2
  pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //Context
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Context
RRÅ, R.kh., 8, 87.2
  yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //Context
RRÅ, V.kh., 13, 20.1
  ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet /Context
RRÅ, V.kh., 13, 42.2
  śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //Context
RRÅ, V.kh., 19, 121.1
  candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /Context
RRÅ, V.kh., 8, 107.1
  samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /Context
ŚdhSaṃh, 2, 11, 78.1
  ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā /Context
ŚdhSaṃh, 2, 12, 137.1
  maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet /Context
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Context
ŚdhSaṃh, 2, 12, 265.1
  pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /Context
ŚdhSaṃh, 2, 12, 268.2
  pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //Context