Fundstellen

BhPr, 1, 8, 63.1
  anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ /Kontext
BhPr, 1, 8, 128.1
  tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /Kontext
BhPr, 1, 8, 189.2
  kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //Kontext
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 256.1
  guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /Kontext
BhPr, 2, 3, 256.2
  māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //Kontext
BhPr, 2, 3, 257.1
  hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /Kontext
BhPr, 2, 3, 257.2
  hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //Kontext
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Kontext
RAdhy, 1, 165.2
  sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //Kontext
RArṇ, 10, 23.2
  vasubhaṇṭādibhirdevi rasarājo na hīyate //Kontext
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Kontext
RArṇ, 8, 14.2
  adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet //Kontext
RājNigh, 13, 166.1
  śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam /Kontext
RCint, 6, 68.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam //Kontext
RMañj, 5, 69.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam //Kontext
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Kontext
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Kontext
ŚdhSaṃh, 2, 12, 96.2
  mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //Kontext