Fundstellen

RCint, 7, 37.2
  aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //Kontext
RCint, 7, 38.1
  saṃtāpaḥ prathame vege dvitīye vepathurbhavet /Kontext
RCint, 7, 38.2
  vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //Kontext
RCint, 7, 39.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RCint, 7, 39.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Kontext
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Kontext
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Kontext
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Kontext
RMañj, 4, 24.1
  prathame vega udvego dvitīye vepathurbhavet /Kontext
RMañj, 4, 25.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RMañj, 4, 25.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RMañj, 4, 26.1
  viṣavegāṃśca vijñāya mantratantrair vināśayet /Kontext
RMañj, 4, 30.1
  uttiṣṭhati savegena śikhābandhena dhārayet /Kontext