Fundstellen

BhPr, 2, 3, 150.1
  tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /Kontext
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Kontext
RArṇ, 12, 153.1
  tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /Kontext
RCint, 7, 78.1
  lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /Kontext
RCūM, 9, 15.2
  rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //Kontext
RRÅ, V.kh., 11, 8.1
  tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /Kontext
RRÅ, V.kh., 13, 47.1
  lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /Kontext
RRÅ, V.kh., 15, 14.1
  sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam /Kontext
RRÅ, V.kh., 16, 9.1
  gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /Kontext
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Kontext
RRÅ, V.kh., 8, 76.1
  śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /Kontext
RRS, 11, 51.1
  trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /Kontext
ŚdhSaṃh, 2, 12, 4.2
  rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet //Kontext
ŚdhSaṃh, 2, 12, 9.1
  tato rājī rasonaśca mukhyaśca navasādaraḥ /Kontext
ŚdhSaṃh, 2, 12, 21.2
  athavā kaṭukakṣārau rājī lavaṇapañcakam //Kontext