Fundstellen

RAdhy, 1, 200.1
  taddagdhasūtasammiśraṃ śvetabhasma prajāyate /Kontext
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Kontext
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Kontext
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Kontext
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Kontext
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Kontext
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Kontext
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Kontext
RCūM, 10, 134.1
  pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu /Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 169.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Kontext
RPSudh, 5, 83.0
  pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt //Kontext
RRĂ…, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Kontext