Fundstellen

BhPr, 2, 3, 12.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Kontext
BhPr, 2, 3, 75.1
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /Kontext
BhPr, 2, 3, 84.1
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /Kontext
RArṇ, 6, 98.1
  amṛtākandatimirabījatvakkṣīraveṣṭitam /Kontext
RCint, 6, 49.2
  tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //Kontext
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Kontext
RCūM, 14, 66.1
  barbūratvagrasaḥ peyo vireke takrasaṃyutam /Kontext
RCūM, 14, 126.1
  punarbhūsindhvapāmārgavajriṇītintiḍītvacām /Kontext
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RMañj, 6, 55.1
  saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /Kontext
RMañj, 6, 170.1
  madhunā lehayeccānu kuṭajasya phalatvacam /Kontext
RMañj, 6, 225.1
  tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam /Kontext
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Kontext
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Kontext
RPSudh, 5, 23.1
  nāgavallīdalarasairvaṭamūlatvacā tathā /Kontext
RRÅ, R.kh., 3, 17.1
  jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /Kontext
RRÅ, R.kh., 8, 78.1
  aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RRÅ, V.kh., 10, 16.2
  pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //Kontext
RRÅ, V.kh., 4, 49.1
  arjunasya tvaco bhasma vāsābhasma samaṃ samam /Kontext
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Kontext
RRÅ, V.kh., 6, 50.2
  śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 5, 159.2
  bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /Kontext
RRS, 5, 180.1
  aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RSK, 2, 27.1
  mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /Kontext
RSK, 3, 6.2
  lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //Kontext
ŚdhSaṃh, 2, 11, 11.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 11, 37.2
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //Kontext
ŚdhSaṃh, 2, 11, 40.2
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //Kontext
ŚdhSaṃh, 2, 12, 119.1
  madhunā lehayeccānu kuṭajasya phalaṃ tvacam /Kontext
ŚdhSaṃh, 2, 12, 272.1
  elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /Kontext
ŚdhSaṃh, 2, 12, 281.2
  nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ //Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext