References

BhPr, 2, 3, 75.2
  piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //Context
BhPr, 2, 3, 84.2
  mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ //Context
RCint, 6, 53.2
  praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //Context
RCint, 7, 105.1
  kṛtvā tadāyase pātre lauhadarvyā ca cālayet /Context
RCint, 8, 73.2
  tāmre vā lohadarvyā tu cālayed vidhipūrvakam //Context
RCint, 8, 147.2
  saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya //Context
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Context
RCint, 8, 149.2
  ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //Context
RCūM, 14, 118.2
  pacellohamaye pātre lohadarvyā vighaṭṭayet //Context
RCūM, 14, 152.2
  vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //Context
RMañj, 2, 48.2
  kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //Context
RMañj, 3, 11.1
  ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /Context
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Context
RMañj, 5, 41.2
  praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //Context
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Context
RPSudh, 4, 68.2
  agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //Context
RRÅ, R.kh., 6, 20.2
  peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //Context
RRÅ, R.kh., 9, 35.1
  sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /Context
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Context
RRÅ, V.kh., 19, 42.2
  kṣiptvā cālyamayodarvyā hyavatārya suśītalam //Context
RRÅ, V.kh., 19, 46.2
  pācayellohaje pātre lohadarvyā nigharṣayet /Context
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Context
RRS, 5, 177.2
  vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ //Context
RSK, 2, 27.2
  kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet //Context
ŚdhSaṃh, 2, 11, 41.1
  kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet /Context