References

ÅK, 2, 1, 48.1
  haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam /Context
BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Context
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Context
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Context
BhPr, 2, 3, 48.1
  bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit /Context
BhPr, 2, 3, 51.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
BhPr, 2, 3, 220.1
  tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /Context
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
BhPr, 2, 3, 222.1
  sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /Context
BhPr, 2, 3, 228.1
  tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /Context
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Context
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Context
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Context
RArṇ, 12, 13.1
  niśācararase bhāvyaṃ saptavāraṃ tu tālakam /Context
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Context
RArṇ, 12, 115.1
  rasatālakatutthāni mardayeduccaṭīrasaiḥ /Context
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Context
RArṇ, 12, 346.2
  vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam //Context
RArṇ, 15, 107.1
  śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca /Context
RArṇ, 15, 109.2
  dvipalaṃ tālakaṃ caiva unmattarasamarditam /Context
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Context
RArṇ, 17, 36.1
  tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /Context
RArṇ, 6, 85.2
  vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //Context
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Context
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Context
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Context
RArṇ, 7, 75.3
  ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //Context
RArṇ, 7, 77.2
  dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //Context
RArṇ, 7, 116.2
  guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ //Context
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Context
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Context
RArṇ, 8, 31.1
  hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /Context
RArṇ, 8, 56.1
  sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /Context
RArṇ, 8, 60.1
  rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /Context
RArṇ, 8, 67.1
  tāpyatālakavāpena sattvaṃ pītābhrakasya tu /Context
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Context
RājNigh, 13, 64.2
  citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca //Context
RCint, 3, 160.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 7, 71.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Context
RCint, 7, 75.1
  tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /Context
RCint, 7, 76.2
  dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
RCint, 7, 78.2
  tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet /Context
RCint, 7, 79.1
  jaipālasattvavātāribījamiśraṃ ca tālakam /Context
RCint, 7, 81.1
  hiṅgulasya ca tālakādeśca bandhane /Context
RCūM, 10, 124.2
  tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //Context
RCūM, 11, 43.2
  tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //Context
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Context
RCūM, 12, 56.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Context
RCūM, 5, 66.1
  śilātālakagandhāśmajāraṇāya prakīrtitam /Context
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Context
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RHT, 18, 36.2
  ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //Context
RHT, 18, 69.1
  tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /Context
RHT, 18, 73.1
  kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /Context
RHT, 4, 16.1
  satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /Context
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Context
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Context
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Context
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Context
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Context
RHT, 5, 27.1
  gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /Context
RHT, 5, 42.2
  tālakayogena tathā nirvaṅgaṃ yantrayogena //Context
RHT, 8, 10.1
  tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /Context
RMañj, 3, 1.1
  gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /Context
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Context
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Context
RMañj, 3, 73.1
  svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /Context
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Context
RMañj, 3, 100.2
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Context
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RMañj, 6, 36.2
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //Context
RMañj, 6, 58.2
  tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam //Context
RMañj, 6, 96.2
  ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //Context
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Context
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Context
RMañj, 6, 330.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /Context
RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Context
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Context
RPSudh, 5, 96.2
  drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //Context
RPSudh, 5, 111.2
  tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //Context
RPSudh, 5, 130.1
  tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /Context
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Context
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Context
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Context
RRÅ, R.kh., 5, 1.1
  gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /Context
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Context
RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Context
RRÅ, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Context
RRÅ, R.kh., 7, 6.1
  tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /Context
RRÅ, R.kh., 7, 7.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //Context
RRÅ, R.kh., 7, 8.1
  tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /Context
RRÅ, R.kh., 7, 48.2
  tālakārdhena saṃyojya chidramūṣāṃ nirodhayet //Context
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Context
RRÅ, R.kh., 7, 51.1
  tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /Context
RRÅ, R.kh., 8, 44.2
  bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ //Context
RRÅ, V.kh., 1, 57.1
  gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /Context
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Context
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Context
RRÅ, V.kh., 13, 37.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /Context
RRÅ, V.kh., 13, 43.2
  śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //Context
RRÅ, V.kh., 13, 50.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 13, 92.1
  nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /Context
RRÅ, V.kh., 14, 89.1
  vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /Context
RRÅ, V.kh., 14, 100.2
  pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //Context
RRÅ, V.kh., 18, 135.2
  vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //Context
RRÅ, V.kh., 18, 144.2
  tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam //Context
RRÅ, V.kh., 19, 9.1
  mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 19, 13.1
  piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /Context
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Context
RRÅ, V.kh., 2, 29.1
  gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /Context
RRÅ, V.kh., 2, 39.2
  kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //Context
RRÅ, V.kh., 20, 23.1
  śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /Context
RRÅ, V.kh., 20, 99.2
  tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //Context
RRÅ, V.kh., 20, 122.1
  tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /Context
RRÅ, V.kh., 3, 42.2
  ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //Context
RRÅ, V.kh., 3, 82.1
  sacūrṇeṇāranālena dolāyantreṇa tālakam /Context
RRÅ, V.kh., 3, 83.2
  tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //Context
RRÅ, V.kh., 3, 115.1
  lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /Context
RRÅ, V.kh., 4, 87.1
  gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam /Context
RRÅ, V.kh., 6, 37.2
  kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //Context
RRÅ, V.kh., 8, 98.1
  suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /Context
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Context
RRÅ, V.kh., 8, 118.4
  tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //Context
RRÅ, V.kh., 8, 120.1
  bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /Context
RRÅ, V.kh., 8, 130.1
  tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /Context
RRS, 2, 159.1
  tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /Context
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Context
RRS, 3, 77.3
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Context
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Context
RRS, 3, 86.2
  tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //Context
RRS, 3, 90.1
  drāvite triphale tāmre kṣipettālakapoṭalīm /Context
RRS, 4, 62.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Context
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RSK, 2, 28.1
  yāvadbhasmatvamāyāti tataḥ khalve satālakam /Context
ŚdhSaṃh, 2, 11, 21.1
  bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit /Context
ŚdhSaṃh, 2, 11, 24.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
ŚdhSaṃh, 2, 11, 73.2
  tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //Context
ŚdhSaṃh, 2, 11, 75.1
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /Context
ŚdhSaṃh, 2, 11, 81.1
  matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam /Context
ŚdhSaṃh, 2, 12, 50.2
  tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //Context
ŚdhSaṃh, 2, 12, 149.1
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam /Context
ŚdhSaṃh, 2, 12, 166.2
  śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake //Context
ŚdhSaṃh, 2, 12, 213.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /Context