Fundstellen

BhPr, 2, 3, 117.2
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /Kontext
RArṇ, 11, 153.2
  samaṃ hema daśāṃśena vajraratnāni jārayet //Kontext
RArṇ, 11, 179.2
  daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //Kontext
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Kontext
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Kontext
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Kontext
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Kontext
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Kontext
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Kontext
RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Kontext
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Kontext
RHT, 18, 19.1
  śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /Kontext
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Kontext
RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Kontext
RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Kontext
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Kontext
RRÅ, V.kh., 12, 8.2
  daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //Kontext
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Kontext
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Kontext
RRÅ, V.kh., 16, 23.1
  dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /Kontext
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Kontext
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 5, 34.2
  aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Kontext
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Kontext
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RSK, 2, 29.1
  puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /Kontext
ŚdhSaṃh, 2, 11, 59.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /Kontext