Fundstellen

RCūM, 14, 11.2
  sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //Kontext
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Kontext
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Kontext
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Kontext
RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Kontext
RRÅ, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 18, 120.1
  aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /Kontext
RRÅ, V.kh., 3, 100.1
  ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 4, 126.1
  ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Kontext
RSK, 2, 29.1
  puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /Kontext