Fundstellen

ÅK, 1, 26, 134.2
  śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //Kontext
RArṇ, 11, 173.3
  dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //Kontext
RArṇ, 15, 155.2
  andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //Kontext
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RCint, 2, 8.0
  no previewKontext
RCint, 3, 108.0
  aṅgāreṇa karīṣeṇa vā puṭadānam //Kontext
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Kontext
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Kontext
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Kontext
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Kontext
RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Kontext
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Kontext
RRÅ, V.kh., 15, 47.2
  mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 16, 22.2
  ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Kontext
RRÅ, V.kh., 16, 68.1
  svedayedvā divārātrau nirvāte kariṣāgninā /Kontext
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Kontext
RRÅ, V.kh., 16, 111.1
  ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /Kontext
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Kontext
RRÅ, V.kh., 18, 59.1
  satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 18, 136.2
  ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //Kontext
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 20, 54.1
  karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /Kontext
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Kontext
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Kontext
RRÅ, V.kh., 6, 34.2
  bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //Kontext
RRÅ, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Kontext
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Kontext
RRÅ, V.kh., 9, 70.2
  tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Kontext
RSK, 2, 30.1
  karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /Kontext