Fundstellen

RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Kontext
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 112.1
  pākārthamaśmasāre pañcapalādau trayodaśapalānte /Kontext
RRÅ, V.kh., 18, 111.2
  trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 120.2
  tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //Kontext
RRÅ, V.kh., 7, 52.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /Kontext