Fundstellen

RCint, 8, 106.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Kontext
RCint, 8, 109.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RCint, 8, 134.2
  prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu //Kontext
RCint, 8, 135.2
  prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā //Kontext
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Kontext
RCint, 8, 144.1
  puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt /Kontext
RCint, 8, 164.2
  sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //Kontext
RRĂ…, R.kh., 9, 37.1
  evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /Kontext