Fundstellen

RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Kontext
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Kontext
RCint, 8, 178.1
  prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RRÅ, V.kh., 10, 51.0
  piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet //Kontext
RRÅ, V.kh., 10, 76.3
  saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 19, 127.1
  yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /Kontext
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Kontext