Fundstellen

BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Kontext
BhPr, 2, 3, 139.1
  lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /Kontext
BhPr, 2, 3, 202.1
  nimbūrasanimbapatrarasair vā yāmamātrakam /Kontext
RArṇ, 11, 34.1
  navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /Kontext
RArṇ, 13, 20.1
  aśvasya lālā laśunamārdrakaṃ nimbapallavam /Kontext
RArṇ, 14, 172.1
  saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /Kontext
RArṇ, 16, 78.1
  palāśanimbabilvākṣakārpāsakaṭutumbinī /Kontext
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Kontext
RArṇ, 6, 110.2
  kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext
RCint, 3, 184.1
  nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /Kontext
RCint, 8, 248.1
  viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /Kontext
RCūM, 14, 47.2
  nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //Kontext
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Kontext
RCūM, 14, 139.2
  mardayetkanyakāmbhobhir nimbapatrarasair api //Kontext
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Kontext
RCūM, 9, 15.1
  tilātasīkusumbhānāṃ nimbasya karajasya ca /Kontext
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Kontext
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
RMañj, 6, 229.1
  vāṇaśonā nṛpataru nimbasāro vibhītakaḥ /Kontext
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Kontext
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Kontext
RMañj, 6, 270.1
  mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /Kontext
RMañj, 6, 271.2
  bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam //Kontext
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Kontext
RPSudh, 3, 2.1
  haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /Kontext
RPSudh, 3, 50.1
  śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /Kontext
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Kontext
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Kontext
RRÅ, V.kh., 18, 10.1
  aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /Kontext
RRÅ, V.kh., 19, 60.2
  catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //Kontext
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Kontext
RRÅ, V.kh., 19, 115.1
  nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /Kontext
RRÅ, V.kh., 3, 52.1
  badarīvaṭanimbānām aṅkurāṇi samāharet /Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 3, 67.1
  yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /Kontext
RRS, 10, 72.1
  atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /Kontext
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext
RSK, 2, 36.1
  pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Kontext
ŚdhSaṃh, 2, 12, 16.2
  nimbūrasairnimbapatrarasairvā yāmamātrakam //Kontext
ŚdhSaṃh, 2, 12, 229.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext