References

RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Context
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Context
RAdhy, 1, 357.1
  pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ /Context
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Context
RAdhy, 1, 413.1
  tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /Context
RArṇ, 1, 35.1
  svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /Context
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Context
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Context
RCint, 8, 219.2
  nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /Context
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Context
RCūM, 5, 75.1
  kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /Context
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RPSudh, 5, 66.2
  mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //Context
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Context
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Context
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Context
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Context