Fundstellen

RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Kontext
RAdhy, 1, 177.2
  saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari //Kontext
RAdhy, 1, 256.1
  pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate /Kontext
RAdhy, 1, 289.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //Kontext
RAdhy, 1, 291.1
  ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ /Kontext
RAdhy, 1, 293.2
  veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //Kontext
RAdhy, 1, 346.1
  liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam /Kontext
RAdhy, 1, 349.2
  liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam //Kontext
RArṇ, 12, 203.2
  te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //Kontext
RArṇ, 12, 308.2
  madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //Kontext
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Kontext
RArṇ, 14, 52.2
  bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //Kontext
RArṇ, 15, 8.1
  māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /Kontext
RArṇ, 15, 39.2
  baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //Kontext
RArṇ, 15, 105.2
  bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //Kontext
RArṇ, 15, 155.2
  andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //Kontext
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Kontext
RArṇ, 6, 22.2
  koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //Kontext
RArṇ, 7, 4.1
  ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /Kontext
RCūM, 10, 121.1
  śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /Kontext
RPSudh, 5, 128.1
  bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /Kontext
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Kontext
RRÅ, V.kh., 17, 14.1
  tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /Kontext
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÅ, V.kh., 20, 83.2
  mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //Kontext
RRÅ, V.kh., 20, 95.2
  nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //Kontext
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Kontext
RRS, 10, 30.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
RRS, 10, 57.1
  yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /Kontext
RRS, 2, 153.1
  śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext