Fundstellen

RAdhy, 1, 13.1
  sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /Kontext
RAdhy, 1, 106.1
  taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /Kontext
RAdhy, 1, 140.2
  rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam //Kontext
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Kontext
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Kontext
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RCint, 8, 147.1
  nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /Kontext
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 105.2
  atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ //Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Kontext
RKDh, 1, 1, 111.5
  tadvadācchādanaṃ ramyaṃ somānalamihoditam //Kontext
RPSudh, 2, 108.1
  caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /Kontext
RPSudh, 4, 4.2
  anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //Kontext
RPSudh, 4, 118.1
  saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /Kontext
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Kontext
RPSudh, 6, 27.2
  jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam //Kontext
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Kontext
RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Kontext
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Kontext
RRÅ, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Kontext
RRÅ, V.kh., 4, 158.2
  jāyate kanakaṃ divyaṃ purā nāgārjunoditam //Kontext
RRÅ, V.kh., 8, 38.2
  tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //Kontext
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Kontext
RRS, 11, 130.3
  karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //Kontext
RRS, 5, 118.1
  atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext