Fundstellen

ÅK, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RRÅ, V.kh., 4, 69.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Kontext
RRÅ, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Kontext
RRS, 11, 48.1
  sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /Kontext