References

RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Context
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Context
RCūM, 4, 64.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Context
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Context
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Context
RMañj, 6, 144.2
  caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /Context
RMañj, 6, 205.0
  maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //Context
RMañj, 6, 297.1
  dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /Context
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Context
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Context
RRÅ, R.kh., 7, 25.2
  tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet //Context
RRÅ, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Context
RRÅ, V.kh., 10, 45.1
  nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /Context
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Context
RRÅ, V.kh., 20, 6.2
  tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //Context
RRÅ, V.kh., 20, 46.1
  tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /Context
RRÅ, V.kh., 20, 48.2
  tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //Context
RRÅ, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Context
RRÅ, V.kh., 20, 103.2
  yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //Context
RRÅ, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Context
RRÅ, V.kh., 20, 109.2
  yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //Context
RRÅ, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Context
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Context
RRÅ, V.kh., 9, 12.2
  dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //Context
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
ŚdhSaṃh, 2, 12, 224.1
  maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /Context
ŚdhSaṃh, 2, 12, 226.1
  vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /Context