Fundstellen

RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Kontext
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Kontext
RCint, 8, 150.2
  mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //Kontext
RPSudh, 3, 4.1
  niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /Kontext
RRĂ…, R.kh., 3, 29.2
  dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //Kontext
RSK, 2, 38.2
  lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /Kontext