References

ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Context
ÅK, 2, 1, 265.2
  kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha //Context
BhPr, 2, 3, 67.1
  vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /Context
BhPr, 2, 3, 80.2
  vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //Context
BhPr, 2, 3, 108.2
  mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //Context
BhPr, 2, 3, 137.1
  atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam /Context
BhPr, 2, 3, 211.1
  kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /Context
BhPr, 2, 3, 215.1
  pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /Context
KaiNigh, 2, 110.1
  raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam /Context
RAdhy, 1, 12.1
  athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ /Context
RAdhy, 1, 130.1
  atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /Context
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Context
RAdhy, 1, 234.2
  stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //Context
RAdhy, 1, 243.1
  atha khāparasattvapātanavidhiḥ /Context
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Context
RAdhy, 1, 250.1
  atha manaḥśilāsattvapātanavidhiḥ /Context
RAdhy, 1, 255.1
  bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /Context
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Context
RArṇ, 11, 76.1
  kapilo 'tha nirudgārivipluṣaś caiva muñcati /Context
RArṇ, 12, 112.1
  athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /Context
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Context
RArṇ, 12, 119.1
  athātas tilatailena pācayecca dinatrayam /Context
RArṇ, 12, 122.0
  athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //Context
RArṇ, 12, 129.1
  athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /Context
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Context
RArṇ, 12, 201.3
  athātaḥ sampravakṣyāmi kartarīrasabandhanam //Context
RArṇ, 12, 208.2
  punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //Context
RArṇ, 12, 212.0
  athātaḥ sampravakṣyāmi viṣodarasabandhanam //Context
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Context
RArṇ, 12, 246.1
  ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /Context
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Context
RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Context
RArṇ, 14, 130.3
  ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //Context
RArṇ, 15, 111.1
  ekīkṛtyātha saṃmardya unmattakarasena ca /Context
RArṇ, 16, 61.2
  ekīkṛtyātha saṃmardya kanakasya rasena ca /Context
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Context
RArṇ, 17, 5.1
  jārayedviḍayogena prāgvaccātha punaḥ punaḥ /Context
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 7, 2.3
  sasyako daradaścaiva srotoñjanam athāṣṭakam /Context
RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Context
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Context
RājNigh, 13, 89.1
  kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā /Context
RājNigh, 13, 99.1
  kampillako 'tha raktāṅgo recano recakastathā /Context
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Context
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Context
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Context
RājNigh, 13, 197.2
  lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //Context
RājNigh, 13, 203.1
  atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RCint, 2, 1.0
  atha mūrcchanādhyāyaṃ vyācakṣmahe //Context
RCint, 3, 1.1
  athāto bandhanādhyāyaṃ vyācakṣmahe /Context
RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Context
RCint, 3, 31.1
  viśvāmitrakapāle vā kācakūpyām athāpi vā /Context
RCint, 3, 139.2
  bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //Context
RCint, 3, 157.1
  atha bāhyadrutayaḥ /Context
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Context
RCint, 4, 1.1
  athābhrīyaṃ vyācakṣmahe //Context
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Context
RCint, 4, 35.0
  aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante //Context
RCint, 5, 9.1
  devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /Context
RCint, 6, 1.0
  athātaḥ sarvalohādhyāyaṃ vyācakṣmahe //Context
RCint, 6, 29.1
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet /Context
RCint, 6, 71.3
  gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri /Context
RCint, 7, 1.0
  atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //Context
RCint, 7, 17.1
  gośṛṅgāgre'tha saṃkṣipte pravartate /Context
RCint, 7, 58.1
  trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /Context
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Context
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Context
RCint, 8, 1.1
  athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe //Context
RCint, 8, 20.2
  śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //Context
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Context
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Context
RCint, 8, 219.3
  hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context
RCint, 8, 243.2
  pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //Context
RCint, 8, 263.1
  mahākālajabījānāṃ bhāgatrayamathāharet /Context
RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Context
RCūM, 10, 44.2
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //Context
RCūM, 10, 100.3
  salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Context
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Context
RCūM, 11, 78.1
  kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /Context
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RCūM, 14, 62.1
  bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /Context
RCūM, 14, 105.2
  atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ //Context
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Context
RCūM, 14, 136.1
  satālenārkadugdhena liptvā vaṅgadalānyatha /Context
RCūM, 14, 152.2
  vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //Context
RCūM, 14, 224.1
  sampiṣyottaravāruṇyā peṭakāryā dalānyatha /Context
RCūM, 15, 29.1
  atha nandipradiṣṭena vidhānena prakāśyate /Context
RCūM, 15, 35.1
  atha śrīnandinā proktaprakāreṇa viśodhanam /Context
RCūM, 16, 1.1
  athāto jāraṇā puṇyā rasasiddhividhāyinī /Context
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Context
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Context
RCūM, 4, 46.2
  mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //Context
RCūM, 5, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /Context
RCūM, 5, 95.1
  atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /Context
RHT, 10, 1.1
  atha satvanirgamamabhidhāsyate /Context
RHT, 11, 1.1
  atha bījanirvāhaṇam ārabhyate /Context
RHT, 12, 1.1
  atha dvandvamelanamabhidhāsyate /Context
RHT, 15, 8.1
  atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa /Context
RHT, 15, 9.1
  suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /Context
RHT, 15, 14.1
  atha pūrvoktagrāsakramājjarate raso vidhivat /Context
RHT, 16, 26.2
  capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //Context
RHT, 18, 69.2
  lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //Context
RHT, 18, 75.1
  iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /Context
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Context
RHT, 3, 23.1
  sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /Context
RHT, 5, 16.1
  vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /Context
RHT, 8, 3.1
  atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /Context
RHT, 8, 4.2
  bandhaśca sāralohe sārakamatha nāgavaṃgābhyām //Context
RHT, 8, 16.1
  atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /Context
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Context
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Context
RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Context
RMañj, 1, 19.1
  athātaḥ sampravakṣyāmi pāradasya ca śodhanam /Context
RMañj, 2, 1.1
  athātaḥ sampravakṣyāmi rasajāraṇamuttamam /Context
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Context
RMañj, 3, 40.1
  pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /Context
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Context
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Context
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Context
RMañj, 5, 21.2
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet //Context
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Context
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Context
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Context
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Context
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RMañj, 6, 116.2
  tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //Context
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Context
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Context
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Context
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Context
RPSudh, 1, 25.2
  sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /Context
RPSudh, 1, 36.1
  atha mardanakaṃ karma yena śuddhatamo rasaḥ /Context
RPSudh, 1, 37.2
  atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //Context
RPSudh, 1, 45.1
  athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /Context
RPSudh, 1, 66.1
  athedānīṃ pravakṣyāmi rasarājasya dīpanam /Context
RPSudh, 1, 73.2
  taptam āyasakhalvena taptenātha pramardayet //Context
RPSudh, 1, 78.1
  athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /Context
RPSudh, 1, 93.1
  atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /Context
RPSudh, 1, 101.1
  atha jāraṇakaṃ karma kathayāmi suvistaram /Context
RPSudh, 1, 110.2
  aśmapātre'tha lohasya pātre kācamaye 'thavā //Context
RPSudh, 1, 120.1
  athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /Context
RPSudh, 1, 133.1
  atha krāmaṇakaṃ karma pāradasya nigadyate /Context
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Context
RPSudh, 1, 150.1
  athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /Context
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Context
RPSudh, 1, 158.1
  atha sevanakaṃ karma pāradasya daśāṣṭamam /Context
RPSudh, 1, 163.1
  rājikātha priyaṃguśca sarṣapo mudgamāṣakau /Context
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Context
RPSudh, 10, 1.1
  atha yantrāṇi vakṣyante pārado yena yantryate /Context
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Context
RPSudh, 10, 31.1
  veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /Context
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Context
RPSudh, 10, 45.2
  gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /Context
RPSudh, 2, 1.1
  athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /Context
RPSudh, 2, 4.2
  catvāra ete sūtasya bandhanasyātha kāraṇam //Context
RPSudh, 2, 12.1
  athāparaḥ prakāro hi bandhanasyāpi pārade /Context
RPSudh, 2, 65.1
  athedānīṃ pravakṣyāmi sūtarājasya bandhanam /Context
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Context
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Context
RPSudh, 4, 1.1
  athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /Context
RPSudh, 4, 47.2
  jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //Context
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Context
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Context
RPSudh, 4, 95.1
  chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /Context
RPSudh, 4, 99.1
  athāparaprakāreṇa nāgamāraṇakaṃ bhavet /Context
RPSudh, 5, 1.1
  athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /Context
RPSudh, 5, 13.2
  paścātkulatthaje kvāthe takre mūtre'tha vahninā //Context
RPSudh, 5, 50.2
  punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /Context
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Context
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Context
RPSudh, 5, 111.2
  tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //Context
RPSudh, 5, 123.1
  kāṃjike vātha takre vā nṛmūtre meṣamūtrake /Context
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //Context
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //Context
RPSudh, 6, 22.2
  tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //Context
RPSudh, 6, 43.1
  tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /Context
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Context
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Context
RPSudh, 7, 41.1
  iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /Context
RPSudh, 7, 41.1
  iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /Context
RRÅ, R.kh., 2, 2.3
  yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /Context
RRÅ, R.kh., 2, 3.1
  athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /Context
RRÅ, R.kh., 2, 4.2
  khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //Context
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Context
RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Context
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Context
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Context
RRÅ, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Context
RRÅ, R.kh., 5, 2.1
  kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /Context
RRÅ, R.kh., 5, 26.2
  kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //Context
RRÅ, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Context
RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Context
RRÅ, R.kh., 7, 26.0
  punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //Context
RRÅ, R.kh., 7, 51.1
  tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /Context
RRÅ, R.kh., 8, 94.1
  palāśotthadravairvātha golayitvāndhayetpuṭe /Context
RRÅ, V.kh., 1, 50.2
  yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //Context
RRÅ, V.kh., 1, 51.1
  athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 11, 13.1
  vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /Context
RRÅ, V.kh., 11, 13.1
  vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /Context
RRÅ, V.kh., 11, 33.1
  vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /Context
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Context
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Context
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Context
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Context
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Context
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Context
RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Context
RRÅ, V.kh., 15, 56.1
  samukhe nirmukhe vātha rasarāje tu jārayet /Context
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Context
RRÅ, V.kh., 15, 115.1
  samukhe nirmukhe vātha sūtarāje tu jārayet /Context
RRÅ, V.kh., 17, 59.1
  tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /Context
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Context
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Context
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Context
RRÅ, V.kh., 19, 29.1
  muktāśuktiṃ samādāya jalaśuktimathāpi vā /Context
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Context
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Context
RRÅ, V.kh., 20, 89.1
  kṛṣṇāyā vātha pītāyā devadālyā phaladravam /Context
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Context
RRÅ, V.kh., 20, 112.1
  vasubhadrarasenātha tridhā sutāpitam /Context
RRÅ, V.kh., 20, 125.1
  kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /Context
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Context
RRÅ, V.kh., 20, 127.1
  pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /Context
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Context
RRÅ, V.kh., 3, 16.2
  vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //Context
RRÅ, V.kh., 3, 40.1
  bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /Context
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Context
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Context
RRÅ, V.kh., 3, 76.1
  atha śuddhasya gandhasya tailapātanamucyate /Context
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Context
RRÅ, V.kh., 4, 26.1
  pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /Context
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 129.2
  nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //Context
RRÅ, V.kh., 5, 49.1
  athānyasya ca tāmrasya nāgaśuddhasya kārayet /Context
RRÅ, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Context
RRÅ, V.kh., 7, 10.1
  athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /Context
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Context
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Context
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Context
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Context
RRÅ, V.kh., 9, 76.1
  pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /Context
RRÅ, V.kh., 9, 117.2
  athāsya drutasūtasya jārayetpakvabījakam //Context
RRÅ, V.kh., 9, 121.1
  athāsya koṭivedhasya rasendrasyāparo vidhiḥ /Context
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Context
RRS, 11, 122.1
  athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /Context
RRS, 2, 34.1
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /Context
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Context
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Context
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Context
RRS, 3, 30.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Context
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Context
RRS, 3, 38.2
  athāpāmārgatoyena satailamaricena hi //Context
RRS, 3, 52.0
  kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //Context
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Context
RRS, 3, 86.1
  chāgalasyātha bālasya balinā ca samanvitam /Context
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RRS, 4, 45.1
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /Context
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Context
RRS, 5, 57.1
  amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 118.1
  atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /Context
RRS, 5, 143.1
  suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /Context
RRS, 5, 164.2
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam //Context
RRS, 5, 227.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Context
RRS, 5, 233.1
  saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /Context
RRS, 9, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /Context
RRS, 9, 9.1
  athordhvabhājane liptasthāpitasya jale sudhīḥ /Context
RSK, 1, 5.2
  teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //Context
RSK, 1, 35.1
  lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /Context
RSK, 2, 55.1
  athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /Context
RSK, 3, 1.1
  gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /Context
ŚdhSaṃh, 2, 11, 55.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Context
ŚdhSaṃh, 2, 12, 13.1
  athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /Context
ŚdhSaṃh, 2, 12, 25.1
  atha kacchapayantreṇa gandhajāraṇamucyate /Context
ŚdhSaṃh, 2, 12, 185.2
  pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //Context