References

BhPr, 2, 3, 77.2
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Context
RArṇ, 14, 13.2
  pañcapañcāśadguṇena daśamī saṃkalī smṛtā //Context
RArṇ, 14, 17.1
  dhūmāvaloko navame daśame śabdavedhakaḥ /Context
RMañj, 1, 28.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Context
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Context
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Context
RRÅ, V.kh., 17, 37.1
  taccūrṇaṃ daśamāṃśena drute satve pratāpayet /Context
RRÅ, V.kh., 18, 111.1
  navame kharvavedhī syāddaśame padmavedhakaḥ /Context
RRÅ, V.kh., 19, 42.1
  tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /Context
RRÅ, V.kh., 19, 71.1
  tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /Context
RRÅ, V.kh., 19, 72.2
  tadvāpaṃ daśamāṃśena drute nāge pradāpayet //Context
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Context
RRÅ, V.kh., 19, 112.2
  cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //Context
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Context
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Context
RRÅ, V.kh., 8, 120.1
  bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /Context
ŚdhSaṃh, 2, 11, 19.1
  evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /Context
ŚdhSaṃh, 2, 11, 43.1
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
ŚdhSaṃh, 2, 11, 46.1
  kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /Context