References

BhPr, 2, 3, 211.2
  arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //Context
RAdhy, 1, 439.2
  jarakīśadalānīva teṣāṃ patrāṇi kārayet //Context
RArṇ, 17, 48.2
  vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //Context
RMañj, 3, 46.2
  veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //Context
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Context
RPSudh, 5, 40.2
  khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //Context
RPSudh, 5, 42.2
  tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //Context
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Context
RRÅ, V.kh., 1, 29.1
  amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /Context
RRÅ, V.kh., 16, 78.1
  marditaṃ kārayed golaṃ nirmalena ca lepayet /Context
RRÅ, V.kh., 18, 126.1
  sparśavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Context
RRÅ, V.kh., 20, 41.2
  ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /Context
RRÅ, V.kh., 20, 44.2
  ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //Context
RRÅ, V.kh., 20, 80.1
  ekīkṛtya samāvartya tena patrāṇi kārayet /Context
RRÅ, V.kh., 3, 19.1
  mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /Context
RRÅ, V.kh., 5, 4.2
  svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //Context
RRÅ, V.kh., 6, 64.2
  samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //Context
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Context
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Context
RRÅ, V.kh., 7, 44.1
  marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /Context
ŚdhSaṃh, 2, 11, 62.1
  arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /Context