Fundstellen

ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Kontext
RAdhy, 1, 81.1
  gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ /Kontext
RCūM, 9, 1.2
  mūtrāṇi hastikarabhamahiṣīkharavājinām //Kontext
RMañj, 3, 28.1
  triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /Kontext
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Kontext
RRÅ, R.kh., 5, 11.1
  trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /Kontext
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Kontext
RRÅ, V.kh., 2, 10.2
  nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca //Kontext
RRS, 10, 74.3
  ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //Kontext
RRS, 10, 75.1
  mūtrāṇi hastikarabhamahiṣīkharavājinām /Kontext
ŚdhSaṃh, 2, 11, 80.1
  taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /Kontext