References

RArṇ, 12, 184.2
  kapāle mṛttikāṃ nyasya secayet salilena tu //Context
RArṇ, 12, 349.1
  secayettat tathāveṣṭya guhyasthāne nidhāpayet /Context
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Context
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Context
RMañj, 5, 57.1
  kākodumbarikānīre lohapatrāṇi secayet /Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Context
RRÅ, V.kh., 15, 21.1
  tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /Context
RRÅ, V.kh., 16, 7.1
  udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /Context
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Context
RRÅ, V.kh., 20, 96.1
  secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /Context
RRÅ, V.kh., 8, 7.2
  drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //Context
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Context
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Context
ŚdhSaṃh, 2, 11, 100.1
  secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /Context