References

ÅK, 1, 25, 9.1
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /Context
ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
ÅK, 1, 25, 13.1
  evameva prakartavyā tāraraktī manoharā /Context
ÅK, 1, 25, 25.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Context
ÅK, 1, 25, 72.2
  pataṅgīkalkato jātā lohe tāratvahematā //Context
ÅK, 1, 26, 83.1
  tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet /Context
ÅK, 1, 26, 83.1
  tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet /Context
ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Context
ÅK, 2, 1, 185.1
  hematārakriyāmārge yojayetparameśvari /Context
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Context
BhPr, 1, 8, 8.2
  tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Context
BhPr, 1, 8, 17.2
  rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //Context
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Context
BhPr, 1, 8, 117.1
  praśasyate sitaṃ tāre raktaṃ tattu rasāyane /Context
BhPr, 2, 3, 1.2
  tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Context
BhPr, 2, 3, 43.2
  varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //Context
BhPr, 2, 3, 45.1
  pattalīkṛtapatrāṇi tārasyāgnau pratāpayet /Context
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Context
BhPr, 2, 3, 49.3
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 51.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
BhPr, 2, 3, 51.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Context
KaiNigh, 2, 7.2
  saudhaṃ tāraṃ taptarūpaṃ sitārāgaṃ mahāsudham //Context
KaiNigh, 2, 36.1
  anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /Context
MPālNigh, 4, 5.1
  rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam /Context
RAdhy, 1, 126.2
  hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //Context
RAdhy, 1, 126.2
  hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //Context
RAdhy, 1, 209.1
  tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /Context
RAdhy, 1, 356.2
  tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //Context
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Context
RArṇ, 11, 17.0
  hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //Context
RArṇ, 11, 17.0
  hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //Context
RArṇ, 11, 56.1
  hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset /Context
RArṇ, 11, 58.1
  tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet /Context
RArṇ, 11, 58.3
  mukhena carate vyoma tārakarmaṇi śasyate //Context
RArṇ, 11, 180.1
  saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /Context
RArṇ, 11, 180.1
  saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /Context
RArṇ, 12, 9.1
  tārasya pattralepena ardhārdhakāñcanottamam /Context
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Context
RArṇ, 12, 13.2
  tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //Context
RArṇ, 12, 14.1
  taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /Context
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Context
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Context
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Context
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Context
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Context
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Context
RArṇ, 12, 46.1
  tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /Context
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Context
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Context
RArṇ, 12, 94.1
  karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /Context
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 160.2
  tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //Context
RArṇ, 12, 162.4
  bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //Context
RArṇ, 12, 163.1
  dalasya bhāgamekaṃ tu tārapañcakameva ca /Context
RArṇ, 12, 169.1
  tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /Context
RArṇ, 12, 174.2
  rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //Context
RArṇ, 12, 178.2
  lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //Context
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Context
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Context
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Context
RArṇ, 12, 228.3
  naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet /Context
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Context
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Context
RArṇ, 12, 273.1
  ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /Context
RArṇ, 12, 306.1
  kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /Context
RArṇ, 12, 320.0
  tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //Context
RArṇ, 12, 348.1
  hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /Context
RArṇ, 12, 352.1
  pañcatāraṃ varārohe sūtakaṃ dvayameva ca /Context
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Context
RArṇ, 13, 30.1
  tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /Context
RArṇ, 14, 57.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Context
RArṇ, 14, 66.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Context
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Context
RArṇ, 14, 91.2
  tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 92.2
  vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam //Context
RArṇ, 14, 97.1
  tāreṇa ca samāvartya sāraṇātrayasāritam /Context
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Context
RArṇ, 14, 110.2
  vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //Context
RArṇ, 14, 119.2
  vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //Context
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Context
RArṇ, 14, 125.2
  andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //Context
RArṇ, 14, 126.1
  kadācit puṭite tāre punarvaṅgaṃ pradāpayet /Context
RArṇ, 14, 126.2
  pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //Context
RArṇ, 14, 142.2
  catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //Context
RArṇ, 14, 147.0
  tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //Context
RArṇ, 15, 13.1
  tārasya jāyate bhasma viśuddhasphaṭikākṛti /Context
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Context
RArṇ, 15, 55.1
  capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /Context
RArṇ, 15, 59.2
  tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //Context
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Context
RArṇ, 15, 71.2
  jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ //Context
RArṇ, 15, 77.2
  yathā hemni tathā tāre'pyādibījāni yojayet //Context
RArṇ, 15, 83.1
  sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca /Context
RArṇ, 15, 97.2
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //Context
RArṇ, 15, 98.0
  tattāraṃ jāyate hema siddhayogeśvarīmatam //Context
RArṇ, 15, 103.1
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /Context
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Context
RArṇ, 15, 105.2
  bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //Context
RArṇ, 15, 108.2
  vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //Context
RArṇ, 15, 114.2
  śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /Context
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /Context
RArṇ, 15, 160.2
  hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //Context
RArṇ, 16, 33.1
  taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /Context
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 45.1
  vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /Context
RArṇ, 16, 46.1
  vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /Context
RArṇ, 16, 47.2
  ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //Context
RArṇ, 16, 48.2
  rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //Context
RArṇ, 16, 51.1
  ravināgakapālī tu śuddhatāraṃ tu rañjayet /Context
RArṇ, 16, 54.2
  lepayettārapatrāṇi dattvā śulvakapālikām //Context
RArṇ, 16, 65.1
  ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /Context
RArṇ, 16, 66.0
  anena kurute tāraṃ kanakena tu kāñcanam //Context
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Context
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Context
RArṇ, 16, 73.1
  śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /Context
RArṇ, 16, 73.2
  tattāraṃ jāyate devi devābharaṇamuttamam //Context
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Context
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Context
RArṇ, 16, 84.1
  hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /Context
RArṇ, 16, 90.2
  same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //Context
RArṇ, 17, 17.0
  ataḥ paraṃ pravakṣyāmi hematāradalāni tu //Context
RArṇ, 17, 19.1
  tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /Context
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Context
RArṇ, 17, 20.2
  yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //Context
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Context
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Context
RArṇ, 17, 26.0
  puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā //Context
RArṇ, 17, 28.2
  gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //Context
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Context
RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Context
RArṇ, 17, 34.1
  samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /Context
RArṇ, 17, 35.1
  vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam /Context
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Context
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Context
RArṇ, 17, 42.2
  amlena tridinaṃ piṣṭvā tārārkau melayet samau //Context
RArṇ, 17, 43.1
  pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /Context
RArṇ, 17, 43.2
  evaṃ vāratrayeṇaiva rañjayettāramuttamam //Context
RArṇ, 17, 44.2
  pṛthagdvādaśatailasya rītikātārayor dvayoḥ //Context
RArṇ, 17, 45.1
  kanakasya tu bhāgaikaṃ hematārāvaśeṣitam /Context
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Context
RArṇ, 17, 46.2
  sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //Context
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Context
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Context
RArṇ, 17, 89.0
  uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //Context
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Context
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Context
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Context
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Context
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Context
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Context
RArṇ, 17, 102.2
  kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //Context
RArṇ, 17, 112.1
  āvartyamānaṃ tāre ca yadi tannaiva nirmalam /Context
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 17, 116.2
  vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //Context
RArṇ, 17, 148.2
  nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //Context
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Context
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Context
RArṇ, 4, 42.2
  bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //Context
RArṇ, 4, 43.2
  mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //Context
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Context
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Context
RArṇ, 6, 89.0
  tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //Context
RArṇ, 6, 112.2
  tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //Context
RArṇ, 7, 23.2
  haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //Context
RArṇ, 7, 101.1
  sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /Context
RArṇ, 7, 103.1
  śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /Context
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Context
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Context
RArṇ, 8, 16.2
  hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //Context
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Context
RArṇ, 8, 22.2
  rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //Context
RArṇ, 8, 55.1
  nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /Context
RArṇ, 8, 61.2
  gorocanānibhaṃ dhāma bhāskare tārasaṃnibham //Context
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Context
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Context
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 73.0
  uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //Context
RājNigh, 13, 15.1
  candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /Context
RājNigh, 13, 85.1
  tāravādādike tāramākṣikaṃ ca praśasyate /Context
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Context
RājNigh, 13, 138.1
  kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /Context
RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Context
RCint, 2, 18.1
  kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /Context
RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Context
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Context
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Context
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RCint, 3, 121.2
  taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //Context
RCint, 3, 123.1
  vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /Context
RCint, 3, 137.2
  drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //Context
RCint, 3, 149.1
  tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet /Context
RCint, 3, 168.2
  puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam //Context
RCint, 3, 172.2
  tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau //Context
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Context
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Context
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Context
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Context
RCint, 3, 194.2
  dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //Context
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Context
RCint, 6, 67.2
  tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //Context
RCint, 6, 83.3
  tārasya rañjako nāgo vātapittakaphāpahaḥ //Context
RCint, 8, 38.1
  dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /Context
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Context
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Context
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Context
RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Context
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Context
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Context
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Context
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Context
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Context
RCūM, 4, 11.2
  samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RCūM, 4, 15.1
  evameva prakartavyā tāraraktī manoharā /Context
RCūM, 4, 27.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /Context
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Context
RCūM, 5, 84.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context
RCūM, 5, 84.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context
RHT, 11, 2.2
  hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //Context
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /Context
RHT, 11, 11.1
  vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /Context
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Context
RHT, 13, 4.1
  mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /Context
RHT, 13, 4.1
  mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /Context
RHT, 18, 2.2
  puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //Context
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Context
RHT, 18, 4.1
  ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /Context
RHT, 18, 6.2
  tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau //Context
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Context
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Context
RHT, 18, 21.2
  tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //Context
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Context
RHT, 18, 48.2
  tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena //Context
RHT, 18, 50.2
  tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //Context
RHT, 18, 52.1
  tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /Context
RHT, 18, 55.1
  tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /Context
RHT, 18, 69.1
  tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /Context
RHT, 18, 69.2
  lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //Context
RHT, 18, 73.2
  śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //Context
RHT, 18, 74.1
  evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /Context
RHT, 18, 74.2
  tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //Context
RHT, 18, 75.2
  tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam //Context
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Context
RHT, 3, 8.2
  vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //Context
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Context
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Context
RHT, 3, 16.1
  tailādikataptarase hāṭakatārādigolakamukhena /Context
RHT, 5, 7.1
  na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /Context
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Context
RHT, 5, 13.2
  jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //Context
RHT, 5, 14.2
  hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ //Context
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Context
RHT, 5, 51.2
  tāre vā nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt //Context
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Context
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Context
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Context
RMañj, 5, 21.1
  puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /Context
RMañj, 5, 43.2
  tārastho rañjano nāgo vātapittakaphāpahaḥ //Context
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Context
RMañj, 6, 148.1
  tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /Context
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Context
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Context
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Context
RMañj, 6, 308.1
  mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /Context
RPSudh, 4, 25.1
  tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /Context
RPSudh, 4, 31.2
  tāramākṣikayoścūrṇamamlena saha mardayet //Context
RPSudh, 4, 32.1
  viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /Context
RPSudh, 5, 104.2
  hematārārkagarbhebhyaḥ śilājatu viniḥsaret //Context
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Context
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Context
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Context
RRÅ, R.kh., 8, 32.2
  aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRÅ, R.kh., 8, 34.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //Context
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Context
RRÅ, R.kh., 8, 36.2
  liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //Context
RRÅ, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Context
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Context
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 29.2
  dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //Context
RRÅ, V.kh., 10, 29.2
  dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //Context
RRÅ, V.kh., 10, 30.2
  tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ /Context
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RRÅ, V.kh., 10, 32.2
  yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //Context
RRÅ, V.kh., 10, 34.1
  vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /Context
RRÅ, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Context
RRÅ, V.kh., 10, 37.1
  drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /Context
RRÅ, V.kh., 12, 23.2
  śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //Context
RRÅ, V.kh., 12, 24.1
  tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /Context
RRÅ, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Context
RRÅ, V.kh., 12, 63.2
  jārayettu yathāśaktyā tārakarmaṇi śasyate //Context
RRÅ, V.kh., 12, 65.1
  caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /Context
RRÅ, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Context
RRÅ, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Context
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Context
RRÅ, V.kh., 13, 96.2
  ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //Context
RRÅ, V.kh., 13, 102.2
  tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //Context
RRÅ, V.kh., 14, 41.2
  tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //Context
RRÅ, V.kh., 14, 42.1
  tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam /Context
RRÅ, V.kh., 14, 65.1
  tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /Context
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 14, 81.0
  kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 14, 85.2
  ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 14, 90.2
  tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //Context
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 14, 92.2
  śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 14, 93.2
  dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //Context
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 14, 98.2
  taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //Context
RRÅ, V.kh., 14, 99.1
  tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /Context
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Context
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Context
RRÅ, V.kh., 14, 104.1
  tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /Context
RRÅ, V.kh., 14, 104.1
  tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /Context
RRÅ, V.kh., 14, 105.1
  sārayettārabījena vidhinā sāraṇātrayam /Context
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Context
RRÅ, V.kh., 15, 78.1
  sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 15, 105.1
  bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /Context
RRÅ, V.kh., 15, 112.2
  pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //Context
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Context
RRÅ, V.kh., 15, 122.1
  tāre tāmre bhujaṃge vā koṭibhāgena yojayet /Context
RRÅ, V.kh., 16, 66.1
  tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /Context
RRÅ, V.kh., 16, 70.3
  pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Context
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Context
RRÅ, V.kh., 16, 73.1
  tadvat vai tārabījena sāritaṃ jārayet kramāt /Context
RRÅ, V.kh., 16, 74.0
  drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //Context
RRÅ, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 89.1
  tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 99.1
  ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /Context
RRÅ, V.kh., 16, 103.2
  tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 16, 112.1
  catuḥṣaṣṭitamāṃśena datte tāramanena vai /Context
RRÅ, V.kh., 16, 120.1
  mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Context
RRÅ, V.kh., 18, 78.2
  tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //Context
RRÅ, V.kh., 18, 79.1
  śvetābhratāraghoṣāradrutayaḥ samukhe rase /Context
RRÅ, V.kh., 18, 79.2
  jāryāḥ samā yathāpūrvaṃ tārabījena sārayet /Context
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Context
RRÅ, V.kh., 18, 83.1
  tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /Context
RRÅ, V.kh., 18, 83.2
  kuryāt caturguṇā yāvat tārabījena sārayet //Context
RRÅ, V.kh., 18, 85.2
  tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //Context
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Context
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Context
RRÅ, V.kh., 20, 33.0
  tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //Context
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Context
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 20, 61.2
  mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //Context
RRÅ, V.kh., 20, 69.1
  tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /Context
RRÅ, V.kh., 20, 73.1
  nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /Context
RRÅ, V.kh., 20, 74.1
  prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /Context
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Context
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Context
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Context
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 20, 98.2
  tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //Context
RRÅ, V.kh., 20, 104.2
  drutasya śatabhāgena tattāraṃ jāyate śubham //Context
RRÅ, V.kh., 20, 138.3
  tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Context
RRÅ, V.kh., 3, 124.2
  evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //Context
RRÅ, V.kh., 4, 1.2
  yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt /Context
RRÅ, V.kh., 4, 12.1
  tena vedhastu tārasya drutasya śatabhāgataḥ /Context
RRÅ, V.kh., 4, 47.1
  ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 4, 47.2
  tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Context
RRÅ, V.kh., 4, 63.2
  catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 64.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Context
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 77.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 90.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Context
RRÅ, V.kh., 4, 99.1
  tena tārasya patrāṇi praliptāni viśoṣayet /Context
RRÅ, V.kh., 4, 100.2
  tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //Context
RRÅ, V.kh., 4, 102.1
  tena tārasya patrāṇi praviliptāni śoṣayet /Context
RRÅ, V.kh., 4, 104.1
  anena pūrvatārasya drutasya prativāpanam /Context
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 106.2
  pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //Context
RRÅ, V.kh., 4, 107.1
  saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet /Context
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Context
RRÅ, V.kh., 4, 120.1
  pūrvavat kramayogena tāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Context
RRÅ, V.kh., 4, 126.1
  ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 128.1
  siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /Context
RRÅ, V.kh., 4, 130.2
  pūrvavat kramayogena tāramāyāti kāñcanam //Context
RRÅ, V.kh., 4, 132.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Context
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Context
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Context
RRÅ, V.kh., 4, 161.2
  catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //Context
RRÅ, V.kh., 4, 162.2
  tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //Context
RRÅ, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Context
RRÅ, V.kh., 5, 4.2
  svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //Context
RRÅ, V.kh., 5, 19.2
  tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //Context
RRÅ, V.kh., 5, 22.1
  drute same svarṇatāre pūrvavat secayet kramāt /Context
RRÅ, V.kh., 6, 66.1
  bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /Context
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Context
RRÅ, V.kh., 7, 32.1
  tāre tāmre bhujaṅge vā candrārke vātha yojayet /Context
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 7, 68.2
  anena śatabhāgena tāravedhāttu kāñcanam //Context
RRÅ, V.kh., 7, 70.2
  anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //Context
RRÅ, V.kh., 7, 77.1
  anena tārapatrāṇi karṣamekaṃ pralepayet /Context
RRÅ, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 7, 116.2
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 8, 8.2
  tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //Context
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 15.0
  śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //Context
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 8, 29.1
  tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /Context
RRÅ, V.kh., 8, 32.1
  triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /Context
RRÅ, V.kh., 8, 32.2
  tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā //Context
RRÅ, V.kh., 8, 36.1
  mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /Context
RRÅ, V.kh., 8, 37.2
  dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet //Context
RRÅ, V.kh., 8, 38.2
  tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //Context
RRÅ, V.kh., 8, 41.2
  stambhate nātra saṃdehastāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Context
RRÅ, V.kh., 8, 43.1
  tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /Context
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Context
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Context
RRÅ, V.kh., 8, 56.3
  śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 63.2
  drutasya jārayettāraṃ dolāsvedena yatnataḥ //Context
RRÅ, V.kh., 8, 64.1
  triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /Context
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 66.2
  vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //Context
RRÅ, V.kh., 8, 71.0
  tattāraṃ jāyate divyaṃ puṭe datte na hīyate //Context
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Context
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Context
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 8, 75.2
  tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //Context
RRÅ, V.kh., 8, 82.3
  catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 85.1
  tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /Context
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Context
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Context
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Context
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Context
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Context
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 106.1
  tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /Context
RRÅ, V.kh., 8, 107.1
  samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /Context
RRÅ, V.kh., 8, 107.2
  tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //Context
RRÅ, V.kh., 8, 111.1
  tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /Context
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 8, 118.2
  tataḥ śuddhena tāreṇa samāvartya samena tu /Context
RRÅ, V.kh., 8, 118.3
  tattāraṃ jāyate śuddhaṃ himakundendusannibham /Context
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 128.0
  tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //Context
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Context
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Context
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Context
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Context
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Context
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Context
RRÅ, V.kh., 9, 114.2
  tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /Context
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Context
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Context
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Context
RRS, 2, 89.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RRS, 2, 99.2
  tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //Context
RRS, 2, 135.2
  hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRS, 5, 31.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //Context
RRS, 5, 34.1
  lakucadravasūtābhyāṃ tārapatraṃ pralepayet /Context
RRS, 5, 36.2
  triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //Context
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Context
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 5, 129.2
  tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //Context
RRS, 8, 10.2
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Context
RRS, 8, 24.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Context
RRS, 8, 52.1
  pataṅgīkalkato jātā lohe tāre ca hematā /Context
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context
RSK, 2, 46.1
  lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /Context
ŚdhSaṃh, 2, 11, 1.1
  svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /Context
ŚdhSaṃh, 2, 11, 2.1
  svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /Context
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Context
ŚdhSaṃh, 2, 11, 23.1
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate /Context
ŚdhSaṃh, 2, 11, 24.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
ŚdhSaṃh, 2, 11, 24.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Context
ŚdhSaṃh, 2, 12, 3.1
  tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /Context
ŚdhSaṃh, 2, 12, 239.2
  tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //Context
ŚdhSaṃh, 2, 12, 248.1
  tāramauktikahemāni sāraścaikaikabhāgikāḥ /Context
ŚdhSaṃh, 2, 12, 259.2
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //Context
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Context