References

RArṇ, 12, 223.2
  meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam /Context
RArṇ, 15, 109.2
  dvipalaṃ tālakaṃ caiva unmattarasamarditam /Context
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Context
RArṇ, 6, 79.1
  śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ /Context
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Context
RArṇ, 7, 140.2
  snuhyarkonmattahalinī pāṭhā cottaravāruṇī //Context
RMañj, 6, 235.2
  jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
RMañj, 6, 246.1
  kumāryunmattabhallātatriphalāmbupunarnavāḥ /Context
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Context
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Context
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Context
RRÅ, V.kh., 7, 43.2
  bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //Context
RRÅ, V.kh., 7, 44.2
  dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //Context
RRÅ, V.kh., 7, 54.2
  sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //Context
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Context
RRS, 10, 73.1
  aṅkolonmattabhallātapalāśebhyas tathaiva ca /Context
ŚdhSaṃh, 2, 12, 196.2
  jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context