Fundstellen

ÅK, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Kontext
ÅK, 1, 25, 83.1
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /Kontext
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Kontext
ÅK, 1, 26, 16.2
  tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //Kontext
ÅK, 1, 26, 51.1
  iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /Kontext
ÅK, 1, 26, 167.2
  sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Kontext
ÅK, 2, 1, 193.1
  gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /Kontext
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Kontext
BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 63.2
  na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //Kontext
BhPr, 1, 8, 72.1
  pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate /Kontext
BhPr, 1, 8, 73.1
  rītir apyupadhātuḥ syāttāmrasya yasadasya ca /Kontext
BhPr, 1, 8, 103.0
  haṃsapādastṛtīyaḥ syādguṇavānuttarottaram //Kontext
BhPr, 1, 8, 104.1
  carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /Kontext
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 1, 8, 116.1
  viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /Kontext
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Kontext
BhPr, 1, 8, 160.2
  tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //Kontext
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Kontext
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Kontext
BhPr, 1, 8, 175.2
  napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //Kontext
BhPr, 1, 8, 180.0
  māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //Kontext
BhPr, 1, 8, 181.0
  puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ //Kontext
BhPr, 1, 8, 183.0
  vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham //Kontext
BhPr, 1, 8, 185.0
  puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //Kontext
BhPr, 1, 8, 186.1
  ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /Kontext
BhPr, 1, 8, 194.1
  varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /Kontext
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Kontext
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Kontext
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Kontext
BhPr, 2, 3, 104.1
  guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /Kontext
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Kontext
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Kontext
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Kontext
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Kontext
BhPr, 2, 3, 233.2
  dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //Kontext
KaiNigh, 2, 23.2
  siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ //Kontext
KaiNigh, 2, 35.2
  vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam //Kontext
KaiNigh, 2, 62.1
  daradaṃ kuruvindaṃ syādanyaccarmāravarcasam /Kontext
KaiNigh, 2, 113.2
  ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā //Kontext
KaiNigh, 2, 114.2
  kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu //Kontext
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Kontext
MPālNigh, 4, 11.1
  raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam /Kontext
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Kontext
MPālNigh, 4, 67.1
  kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam /Kontext
RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Kontext
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Kontext
RAdhy, 1, 30.1
  krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /Kontext
RAdhy, 1, 62.2
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //Kontext
RAdhy, 1, 87.1
  caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /Kontext
RAdhy, 1, 150.1
  sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /Kontext
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Kontext
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Kontext
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Kontext
RAdhy, 1, 301.2
  tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //Kontext
RAdhy, 1, 355.1
  yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /Kontext
RAdhy, 1, 374.1
  tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /Kontext
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Kontext
RAdhy, 1, 399.2
  dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati //Kontext
RAdhy, 1, 437.1
  tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /Kontext
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Kontext
RArṇ, 1, 17.3
  tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //Kontext
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Kontext
RArṇ, 10, 32.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca /Kontext
RArṇ, 10, 34.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /Kontext
RArṇ, 10, 34.2
  māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //Kontext
RArṇ, 11, 2.3
  tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //Kontext
RArṇ, 11, 65.1
  gālanakriyayā grāse sati niṣpeṣanirgate /Kontext
RArṇ, 11, 208.2
  haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //Kontext
RArṇ, 11, 217.3
  dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //Kontext
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Kontext
RArṇ, 12, 28.1
  trailokyajananī yā syādoṣadhī ajanāyikā /Kontext
RArṇ, 12, 282.2
  tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /Kontext
RArṇ, 12, 283.1
  bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /Kontext
RArṇ, 12, 283.2
  dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ //Kontext
RArṇ, 12, 284.1
  brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /Kontext
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Kontext
RArṇ, 12, 335.1
  pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /Kontext
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Kontext
RArṇ, 13, 7.2
  adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam //Kontext
RArṇ, 13, 25.3
  jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //Kontext
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Kontext
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Kontext
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Kontext
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Kontext
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Kontext
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Kontext
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Kontext
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Kontext
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Kontext
RArṇ, 6, 41.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //Kontext
RArṇ, 6, 44.1
  bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /Kontext
RArṇ, 6, 47.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Kontext
RArṇ, 7, 44.2
  rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //Kontext
RArṇ, 7, 46.2
  haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ //Kontext
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Kontext
RArṇ, 8, 55.2
  khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //Kontext
RArṇ, 9, 18.2
  haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 25.2
  sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //Kontext
RājNigh, 13, 26.1
  sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /Kontext
RājNigh, 13, 37.1
  ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 41.1
  lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam /Kontext
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Kontext
RājNigh, 13, 48.1
  manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /Kontext
RājNigh, 13, 48.2
  nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā //Kontext
RājNigh, 13, 50.1
  sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RājNigh, 13, 59.1
  gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /Kontext
RājNigh, 13, 71.1
  śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /Kontext
RājNigh, 13, 72.1
  śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam /Kontext
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Kontext
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Kontext
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Kontext
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Kontext
RājNigh, 13, 119.1
  kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ /Kontext
RājNigh, 13, 140.2
  rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Kontext
RājNigh, 13, 179.1
  nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /Kontext
RājNigh, 13, 179.3
  masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ //Kontext
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Kontext
RājNigh, 13, 200.1
  sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /Kontext
RājNigh, 13, 212.2
  āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //Kontext
RājNigh, 13, 215.2
  perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //Kontext
RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Kontext
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Kontext
RCint, 3, 81.1
  adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /Kontext
RCint, 3, 169.2
  sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //Kontext
RCint, 6, 57.2
  mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //Kontext
RCint, 7, 10.0
  gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //Kontext
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Kontext
RCint, 7, 16.3
  kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //Kontext
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Kontext
RCint, 7, 26.2
  vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //Kontext
RCint, 7, 38.2
  vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //Kontext
RCint, 7, 54.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //Kontext
RCint, 7, 80.2
  guṭikā gurumārgeṇa dhmātā syād indusundarī //Kontext
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Kontext
RCint, 7, 121.2
  vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Kontext
RCint, 8, 19.3
  anupānaṃ lihennityaṃ syādraso hemasundaraḥ //Kontext
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Kontext
RCint, 8, 99.2
  trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //Kontext
RCint, 8, 110.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Kontext
RCint, 8, 143.2
  yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 159.2
  tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //Kontext
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Kontext
RCint, 8, 199.2
  puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //Kontext
RCint, 8, 233.0
  mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //Kontext
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Kontext
RCint, 8, 267.2
  mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //Kontext
RCūM, 10, 1.1
  mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 113.2
  śreṣṭhau siddharasau syātāṃ dehalohakarau parau //Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 3.1
  tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /Kontext
RCūM, 11, 3.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RCūM, 11, 95.2
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RCūM, 11, 101.2
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Kontext
RCūM, 14, 44.2
  viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //Kontext
RCūM, 14, 78.3
  yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext
RCūM, 14, 95.1
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 132.2
  niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam //Kontext
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 53.2
  punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //Kontext
RCūM, 16, 76.1
  samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /Kontext
RCūM, 3, 26.2
  sa syādamṛtahastavān //Kontext
RCūM, 4, 4.2
  dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RCūM, 4, 83.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RCūM, 4, 108.2
  prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //Kontext
RCūM, 5, 16.2
  etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //Kontext
RCūM, 5, 87.1
  adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /Kontext
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //Kontext
RCūM, 5, 116.2
  sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //Kontext
RCūM, 5, 117.1
  dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /Kontext
RCūM, 5, 119.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /Kontext
RCūM, 5, 126.2
  mūṣā sā muśalākhyā syāccakrībaddharase hitā //Kontext
RCūM, 5, 154.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RHT, 12, 6.2
  mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ //Kontext
RHT, 16, 31.1
  śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca /Kontext
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Kontext
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Kontext
RHT, 2, 16.2
  sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //Kontext
RHT, 4, 11.2
  svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //Kontext
RHT, 5, 31.2
  pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //Kontext
RHT, 5, 40.1
  saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /Kontext
RHT, 9, 4.2
  aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //Kontext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Kontext
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Kontext
RKDh, 1, 1, 46.2
  etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //Kontext
RKDh, 1, 1, 52.2
  yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 71.6
  sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 108.2
  dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //Kontext
RKDh, 1, 1, 130.1
  adho'gniṃ jvālayettatra tat syāt kandukayantrakam /Kontext
RKDh, 1, 2, 9.2
  bakagalasamānaṃ syādvakranālaṃ taducyate //Kontext
RMañj, 1, 34.2
  ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //Kontext
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Kontext
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Kontext
RMañj, 3, 12.2
  śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /Kontext
RMañj, 3, 19.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //Kontext
RMañj, 3, 70.1
  śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /Kontext
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RMañj, 6, 40.2
  pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //Kontext
RMañj, 6, 55.2
  pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //Kontext
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Kontext
RMañj, 6, 93.1
  bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /Kontext
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Kontext
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Kontext
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
RMañj, 6, 176.1
  guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 263.2
  asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //Kontext
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Kontext
RMañj, 6, 339.2
  niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //Kontext
RMañj, 6, 344.1
  icchābhedī dviguñjaḥ syātsitayā saha dāpayet /Kontext
RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Kontext
RPSudh, 1, 23.1
  svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /Kontext
RPSudh, 1, 29.2
  teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /Kontext
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Kontext
RPSudh, 1, 144.1
  dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /Kontext
RPSudh, 1, 147.2
  vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //Kontext
RPSudh, 10, 29.2
  mūṣā sā musalākhyā syāccakrībaddharase hitā //Kontext
RPSudh, 10, 32.2
  prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //Kontext
RPSudh, 10, 52.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Kontext
RPSudh, 2, 3.1
  pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /Kontext
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Kontext
RPSudh, 4, 32.2
  puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /Kontext
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Kontext
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Kontext
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 61.1
  kṣaṇādāmajvaraṃ hanti jāte sati virecane /Kontext
RPSudh, 7, 3.2
  dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //Kontext
RPSudh, 7, 17.1
  svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /Kontext
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Kontext
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Kontext
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Kontext
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Kontext
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Kontext
RPSudh, 7, 65.2
  na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /Kontext
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Kontext
RRÅ, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Kontext
RRÅ, R.kh., 1, 33.2
  sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //Kontext
RRÅ, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Kontext
RRÅ, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Kontext
RRÅ, R.kh., 4, 26.1
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /Kontext
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Kontext
RRÅ, R.kh., 4, 39.1
  ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /Kontext
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Kontext
RRÅ, R.kh., 9, 54.2
  ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //Kontext
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Kontext
RRÅ, V.kh., 10, 41.1
  etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /Kontext
RRÅ, V.kh., 10, 82.2
  dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //Kontext
RRÅ, V.kh., 12, 24.2
  aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //Kontext
RRÅ, V.kh., 12, 34.1
  naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /Kontext
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Kontext
RRÅ, V.kh., 12, 62.2
  pūrvavatkramayogena phalaṃ syādubhayoḥ samam //Kontext
RRÅ, V.kh., 12, 82.2
  kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //Kontext
RRÅ, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Kontext
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Kontext
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Kontext
RRÅ, V.kh., 14, 20.1
  jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /Kontext
RRÅ, V.kh., 14, 29.1
  mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /Kontext
RRÅ, V.kh., 14, 42.1
  tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam /Kontext
RRÅ, V.kh., 14, 60.2
  svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //Kontext
RRÅ, V.kh., 14, 64.3
  svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //Kontext
RRÅ, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 15, 127.2
  dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 5.1
  kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /Kontext
RRÅ, V.kh., 16, 30.2
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //Kontext
RRÅ, V.kh., 16, 32.1
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /Kontext
RRÅ, V.kh., 16, 90.2
  vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //Kontext
RRÅ, V.kh., 16, 99.1
  ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /Kontext
RRÅ, V.kh., 16, 119.1
  jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /Kontext
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Kontext
RRÅ, V.kh., 18, 109.1
  dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /Kontext
RRÅ, V.kh., 18, 111.1
  navame kharvavedhī syāddaśame padmavedhakaḥ /Kontext
RRÅ, V.kh., 18, 139.3
  caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //Kontext
RRÅ, V.kh., 19, 45.2
  saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //Kontext
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Kontext
RRÅ, V.kh., 19, 107.1
  yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /Kontext
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Kontext
RRÅ, V.kh., 2, 9.1
  cūlikānavasāraḥ syād etallavaṇapañcakam /Kontext
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Kontext
RRÅ, V.kh., 20, 106.1
  bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /Kontext
RRÅ, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Kontext
RRÅ, V.kh., 3, 5.2
  strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam //Kontext
RRÅ, V.kh., 3, 18.2
  maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /Kontext
RRÅ, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Kontext
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 4, 88.2
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //Kontext
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Kontext
RRÅ, V.kh., 6, 6.1
  adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /Kontext
RRÅ, V.kh., 6, 77.1
  yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /Kontext
RRÅ, V.kh., 6, 100.1
  yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 6, 109.1
  svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Kontext
RRÅ, V.kh., 7, 61.1
  yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /Kontext
RRÅ, V.kh., 8, 79.1
  adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /Kontext
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Kontext
RRS, 10, 21.2
  sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //Kontext
RRS, 10, 24.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
RRS, 10, 31.2
  mūṣā sā mūsalākhyā syāccakribaddharase hitā //Kontext
RRS, 10, 56.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RRS, 11, 1.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /Kontext
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Kontext
RRS, 11, 3.3
  māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //Kontext
RRS, 11, 4.1
  truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /Kontext
RRS, 11, 6.1
  syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /Kontext
RRS, 11, 7.2
  syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam //Kontext
RRS, 11, 10.2
  kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //Kontext
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Kontext
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Kontext
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Kontext
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Kontext
RRS, 11, 85.2
  vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //Kontext
RRS, 11, 88.1
  kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /Kontext
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Kontext
RRS, 11, 123.2
  parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //Kontext
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Kontext
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Kontext
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Kontext
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Kontext
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Kontext
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Kontext
RRS, 3, 15.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RRS, 5, 71.0
  yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Kontext
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Kontext
RRS, 5, 86.1
  bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /Kontext
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Kontext
RRS, 5, 154.2
  niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam //Kontext
RRS, 5, 218.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //Kontext
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Kontext
RRS, 7, 28.2
  anāmādhastharekhāṅkaḥ sa syādamṛtahastavān //Kontext
RRS, 8, 4.2
  dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //Kontext
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RRS, 8, 63.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RRS, 8, 92.0
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 39.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Kontext
RRS, 9, 46.2
  etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /Kontext
RRS, 9, 55.2
  iṣṭikāyantram etat syād gandhakaṃ tena jārayet //Kontext
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Kontext
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Kontext
RSK, 1, 6.1
  malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /Kontext
RSK, 1, 18.2
  jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //Kontext
RSK, 1, 29.1
  talabhasma bhavedyogavāhi syāt sarvarogahṛt /Kontext
RSK, 2, 46.2
  tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //Kontext
ŚdhSaṃh, 2, 11, 27.2
  arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //Kontext
ŚdhSaṃh, 2, 11, 96.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
ŚdhSaṃh, 2, 11, 104.1
  cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /Kontext
ŚdhSaṃh, 2, 11, 104.1
  cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /Kontext
ŚdhSaṃh, 2, 12, 56.1
  bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /Kontext
ŚdhSaṃh, 2, 12, 114.2
  dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //Kontext
ŚdhSaṃh, 2, 12, 136.1
  unmattākhyo raso nāmnā nasye syātsaṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Kontext
ŚdhSaṃh, 2, 12, 144.1
  vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /Kontext
ŚdhSaṃh, 2, 12, 208.2
  pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //Kontext
ŚdhSaṃh, 2, 12, 209.1
  pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /Kontext
ŚdhSaṃh, 2, 12, 209.2
  pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 233.2
  kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ //Kontext
ŚdhSaṃh, 2, 12, 234.2
  abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //Kontext
ŚdhSaṃh, 2, 12, 239.1
  raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /Kontext
ŚdhSaṃh, 2, 12, 251.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
ŚdhSaṃh, 2, 12, 285.2
  māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //Kontext