Fundstellen

BhPr, 1, 8, 45.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext
BhPr, 2, 3, 105.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext
BhPr, 2, 3, 221.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājale /Kontext
KaiNigh, 2, 123.1
  yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /Kontext
RAdhy, 1, 409.2
  tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //Kontext
RArṇ, 12, 119.1
  athātas tilatailena pācayecca dinatrayam /Kontext
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Kontext
RArṇ, 12, 243.2
  tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /Kontext
RArṇ, 12, 270.1
  uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /Kontext
RArṇ, 16, 54.1
  gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /Kontext
RArṇ, 17, 7.2
  rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Kontext
RArṇ, 17, 108.2
  guḍastilasamāyukto niṣekāt mṛdukārakaḥ //Kontext
RArṇ, 17, 157.1
  ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /Kontext
RArṇ, 17, 159.1
  tilasarṣapacūrṇasya dve pale ca pradāpayet /Kontext
RArṇ, 4, 42.1
  tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /Kontext
RArṇ, 5, 30.2
  tilāpāmārgakadalī palāśaśigrumocikāḥ /Kontext
RArṇ, 5, 34.3
  kusumbhakaṅguṇīnaktātilasarṣapajāni tu //Kontext
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Kontext
RArṇ, 7, 48.1
  gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /Kontext
RArṇ, 7, 75.2
  tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /Kontext
RArṇ, 7, 93.1
  tilasarṣapagodhūmamāṣaniṣpāvacikkasam /Kontext
RArṇ, 9, 10.2
  vāsā palāśaniculaṃ tilakāñcanamākṣikam //Kontext
RArṇ, 9, 11.2
  dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //Kontext
RCint, 3, 68.2
  vāsāpalāśaniculatilakāñcanamokṣakāḥ //Kontext
RCint, 3, 69.2
  dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //Kontext
RCint, 3, 73.2
  atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /Kontext
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Kontext
RCint, 3, 212.2
  kulatthānatasītailaṃ tilānmāṣānmasūrakān //Kontext
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Kontext
RCint, 7, 76.1
  tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /Kontext
RCint, 7, 78.1
  lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /Kontext
RCint, 8, 55.2
  tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //Kontext
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Kontext
RCint, 8, 263.2
  bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //Kontext
RCūM, 10, 126.2
  kāntapātrasthitaṃ rātrau tilajaprativāpakam //Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RCūM, 14, 144.2
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Kontext
RCūM, 14, 171.2
  brahmabījājamodāgnibhallātatilasaṃyutam //Kontext
RCūM, 9, 4.1
  palāśakadalīśigrutilāpāmārgamokṣakāḥ /Kontext
RCūM, 9, 15.1
  tilātasīkusumbhānāṃ nimbasya karajasya ca /Kontext
RHT, 10, 16.1
  tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /Kontext
RHT, 7, 4.1
  kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext
RMañj, 5, 67.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /Kontext
RMañj, 6, 310.2
  rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam //Kontext
RPSudh, 5, 132.1
  lohapātrasthitaṃ rātrau tilajaprativāpakam /Kontext
RRÅ, R.kh., 7, 4.1
  tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 7.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 48.1
  lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /Kontext
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Kontext
RRÅ, V.kh., 1, 42.2
  tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //Kontext
RRÅ, V.kh., 10, 71.2
  vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam //Kontext
RRÅ, V.kh., 10, 72.2
  pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //Kontext
RRÅ, V.kh., 13, 45.1
  tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam /Kontext
RRÅ, V.kh., 13, 47.1
  lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /Kontext
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Kontext
RRÅ, V.kh., 19, 86.1
  tilatailaṃ vipacyādau yāvatphenaṃ nivartate /Kontext
RRÅ, V.kh., 19, 104.1
  madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /Kontext
RRÅ, V.kh., 19, 126.2
  tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //Kontext
RRÅ, V.kh., 2, 4.1
  tilāpāmārgakadalīcitrakārdrakamūlakam /Kontext
RRÅ, V.kh., 2, 48.2
  gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //Kontext
RRÅ, V.kh., 20, 110.2
  tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //Kontext
RRÅ, V.kh., 8, 122.1
  tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /Kontext
RRÅ, V.kh., 8, 136.1
  tadeva dāpayedvāpyaṃ ḍhālayettilatailake /Kontext
RRS, 10, 69.2
  tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam //Kontext
RRS, 10, 72.1
  atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 11, 126.2
  māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam //Kontext
RRS, 2, 161.1
  kāntapātrasthitaṃ rātrau tilajaprativāpakam /Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /Kontext
RRS, 5, 169.1
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Kontext
RSK, 2, 49.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /Kontext
ŚdhSaṃh, 2, 11, 74.2
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //Kontext
ŚdhSaṃh, 2, 12, 68.2
  tilāmalakakalkena snāpayetsarpiṣāthavā //Kontext
ŚdhSaṃh, 2, 12, 289.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext