Fundstellen

BhPr, 1, 8, 45.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext
BhPr, 2, 3, 105.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext
BhPr, 2, 3, 154.1
  mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ /Kontext
BhPr, 2, 3, 157.2
  dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //Kontext
RAdhy, 1, 58.2
  triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //Kontext
RAdhy, 1, 77.1
  rājikālavaṇavahnimūlakai kalāṃśakaiḥ /Kontext
RArṇ, 10, 56.1
  marditas triphalāśigrurājikāpaṭucitrakaiḥ /Kontext
RArṇ, 10, 59.2
  rājikāṭaṅkaṇayutairāranāle dinatrayam /Kontext
RArṇ, 11, 26.3
  rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //Kontext
RArṇ, 15, 126.2
  yavaciñcā tu vandhyā ca rājikā ca samanvitam //Kontext
RArṇ, 15, 139.2
  rasonarājikāmūlair marditaṃ varavarṇini /Kontext
RArṇ, 17, 106.1
  bhallātarājikātailaśaṅkhacūrṇaviḍena ca /Kontext
RArṇ, 5, 9.2
  śṛgālajihvā bṛhatī vajrā cakrī ca rājikā //Kontext
RCint, 3, 36.1
  kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /Kontext
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Kontext
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Kontext
RCūM, 15, 68.1
  kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /Kontext
RHT, 2, 12.1
  kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /Kontext
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Kontext
RPSudh, 1, 67.1
  rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe /Kontext
RPSudh, 1, 163.1
  rājikātha priyaṃguśca sarṣapo mudgamāṣakau /Kontext
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Kontext
RRÅ, V.kh., 11, 12.2
  rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //Kontext
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Kontext
RRÅ, V.kh., 11, 26.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Kontext
RRÅ, V.kh., 11, 28.1
  triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /Kontext
RRÅ, V.kh., 11, 31.2
  svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //Kontext
RRÅ, V.kh., 9, 74.1
  raktakārpāsayorbījaṃ rājikā yavaciñcikā /Kontext
RRS, 11, 128.1
  kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /Kontext
RSK, 2, 49.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /Kontext
ŚdhSaṃh, 2, 12, 71.1
  kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /Kontext
ŚdhSaṃh, 2, 12, 289.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext