References

MPālNigh, 4, 6.2
  vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate //Context
RArṇ, 14, 2.2
  tadrajo rasarājasya bandhane jāraṇe hitam //Context
RCūM, 5, 126.2
  mūṣā sā muśalākhyā syāccakrībaddharase hitā //Context
RCūM, 5, 144.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Context
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Context
RPSudh, 10, 29.2
  mūṣā sā musalākhyā syāccakrībaddharase hitā //Context
RPSudh, 4, 95.2
  kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //Context
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Context
RRÅ, V.kh., 10, 57.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Context
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Context
RRÅ, V.kh., 10, 66.2
  viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //Context
RRÅ, V.kh., 10, 69.0
  jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //Context
RRÅ, V.kh., 12, 43.0
  pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //Context
RRÅ, V.kh., 12, 49.0
  dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //Context
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 13, 84.3
  strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //Context
RRÅ, V.kh., 2, 2.1
  rasādilohaparyantaṃ śodhane māraṇe hitam /Context
RRÅ, V.kh., 3, 25.1
  mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /Context
RRÅ, V.kh., 3, 26.1
  prakaṭā śarāvakākārā bījanirvāpaṇe hitā /Context
RRS, 10, 31.2
  mūṣā sā mūsalākhyā syāccakribaddharase hitā //Context
RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Context
RRS, 10, 79.3
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //Context