Fundstellen

ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Kontext
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Kontext
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Kontext
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
BhPr, 2, 3, 31.1
  bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam /Kontext
BhPr, 2, 3, 32.1
  bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /Kontext
BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Kontext
BhPr, 2, 3, 33.1
  bhāṇḍe vitastigambhīre madhye nihitakūpike /Kontext
BhPr, 2, 3, 62.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
BhPr, 2, 3, 63.2
  dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //Kontext
BhPr, 2, 3, 146.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
BhPr, 2, 3, 149.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /Kontext
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Kontext
RAdhy, 1, 210.1
  uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam /Kontext
RArṇ, 10, 7.3
  yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /Kontext
RArṇ, 10, 56.2
  ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //Kontext
RArṇ, 11, 38.2
  pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam //Kontext
RArṇ, 12, 17.1
  ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /Kontext
RArṇ, 12, 308.2
  madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //Kontext
RArṇ, 14, 124.1
  vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /Kontext
RArṇ, 15, 7.2
  jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //Kontext
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RArṇ, 4, 7.2
  mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /Kontext
RArṇ, 6, 58.1
  yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet /Kontext
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Kontext
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 3, 15.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //Kontext
RCint, 3, 18.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Kontext
RCint, 3, 22.2
  sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 264.2
  snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //Kontext
RCūM, 14, 74.1
  tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /Kontext
RCūM, 14, 181.1
  tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /Kontext
RCūM, 14, 217.1
  bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu /Kontext
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Kontext
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Kontext
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RCūM, 5, 30.2
  viśālavadane bhāṇḍe toyapūrṇe niveśayet //Kontext
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Kontext
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Kontext
RCūM, 5, 74.2
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //Kontext
RCūM, 5, 77.2
  pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 94.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RHT, 2, 10.1
  antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /Kontext
RHT, 2, 11.1
  tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RHT, 2, 12.2
  saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ //Kontext
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 49.2
  uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //Kontext
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Kontext
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Kontext
RKDh, 1, 1, 186.1
  kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā /Kontext
RMañj, 1, 27.2
  uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RMañj, 3, 8.1
  sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Kontext
RMañj, 5, 9.2
  taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //Kontext
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Kontext
RMañj, 6, 8.2
  mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //Kontext
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Kontext
RMañj, 6, 29.2
  bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //Kontext
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Kontext
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Kontext
RMañj, 6, 261.1
  ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /Kontext
RPSudh, 1, 34.2
  lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite //Kontext
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RPSudh, 10, 49.1
  mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /Kontext
RPSudh, 4, 48.1
  tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Kontext
RRÅ, R.kh., 2, 9.1
  uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Kontext
RRÅ, R.kh., 4, 41.2
  bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //Kontext
RRÅ, R.kh., 5, 5.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, V.kh., 11, 4.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
RRÅ, V.kh., 11, 7.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Kontext
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Kontext
RRÅ, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Kontext
RRÅ, V.kh., 15, 43.2
  bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /Kontext
RRÅ, V.kh., 15, 98.2
  taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //Kontext
RRÅ, V.kh., 16, 6.2
  dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //Kontext
RRÅ, V.kh., 16, 105.2
  vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam //Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Kontext
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 69.2
  iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //Kontext
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Kontext
RRÅ, V.kh., 19, 27.1
  udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /Kontext
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Kontext
RRÅ, V.kh., 19, 52.2
  chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet //Kontext
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRÅ, V.kh., 19, 55.1
  navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /Kontext
RRÅ, V.kh., 19, 81.2
  tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //Kontext
RRÅ, V.kh., 19, 83.2
  kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /Kontext
RRÅ, V.kh., 19, 97.2
  navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //Kontext
RRÅ, V.kh., 19, 103.1
  veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /Kontext
RRÅ, V.kh., 2, 5.2
  śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //Kontext
RRÅ, V.kh., 2, 22.1
  kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /Kontext
RRÅ, V.kh., 20, 26.2
  sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //Kontext
RRÅ, V.kh., 20, 113.2
  cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi //Kontext
RRÅ, V.kh., 3, 71.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /Kontext
RRÅ, V.kh., 3, 97.2
  vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //Kontext
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Kontext
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Kontext
RRÅ, V.kh., 6, 76.3
  mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext
RRÅ, V.kh., 8, 30.2
  bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //Kontext
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Kontext
RRÅ, V.kh., 8, 102.1
  yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /Kontext
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Kontext
RRÅ, V.kh., 9, 48.1
  vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /Kontext
RRS, 10, 27.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 4, 72.2
  indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /Kontext
RRS, 5, 56.2
  kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //Kontext
RRS, 5, 57.2
  samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /Kontext
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Kontext
RRS, 5, 214.1
  tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /Kontext
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Kontext
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RRS, 9, 34.1
  bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /Kontext
RRS, 9, 34.2
  tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //Kontext
RRS, 9, 35.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /Kontext
RRS, 9, 36.1
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Kontext
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Kontext
RRS, 9, 39.1
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /Kontext
RRS, 9, 40.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RSK, 2, 52.1
  lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /Kontext
ŚdhSaṃh, 2, 11, 31.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
ŚdhSaṃh, 2, 11, 32.2
  dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //Kontext
ŚdhSaṃh, 2, 12, 42.2
  ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //Kontext
ŚdhSaṃh, 2, 12, 91.2
  lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //Kontext
ŚdhSaṃh, 2, 12, 102.1
  bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 150.2
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Kontext
ŚdhSaṃh, 2, 12, 219.1
  ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 241.2
  kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet //Kontext