Fundstellen

RArṇ, 7, 37.2
  kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ //Kontext
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Kontext
RCūM, 10, 115.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Kontext
RPSudh, 5, 123.2
  drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati //Kontext
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Kontext
RRS, 2, 147.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Kontext
RRS, 2, 148.2
  pratāpya majjitaṃ samyakkharparaṃ pariśudhyati //Kontext
RRS, 2, 150.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Kontext
RRS, 2, 151.2
  mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //Kontext
RRS, 2, 152.1
  kharpare prahṛte jvālā bhavennīlā sitā yadi /Kontext
RSK, 2, 52.1
  lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /Kontext