Fundstellen

BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
BhPr, 1, 8, 41.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Kontext
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 1, 8, 75.1
  rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /Kontext
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Kontext
BhPr, 2, 3, 78.1
  vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /Kontext
BhPr, 2, 3, 102.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Kontext
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Kontext
KaiNigh, 2, 14.1
  rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /Kontext
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Kontext
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Kontext
KaiNigh, 2, 21.1
  rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /Kontext
KaiNigh, 2, 25.1
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /Kontext
KaiNigh, 2, 87.1
  gorocanā himā tiktā rūkṣā maṅgalakāntidā /Kontext
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Kontext
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Kontext
KaiNigh, 2, 125.1
  dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /Kontext
KaiNigh, 2, 128.1
  ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /Kontext
MPālNigh, 4, 10.3
  pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //Kontext
MPālNigh, 4, 11.2
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
MPālNigh, 4, 15.2
  śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //Kontext
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Kontext
RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Kontext
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext
RCūM, 14, 133.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /Kontext
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RCūM, 14, 180.1
  himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /Kontext
RPSudh, 4, 91.2
  baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam /Kontext
RPSudh, 4, 94.1
  baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /Kontext
RPSudh, 4, 110.1
  raktapittaharā rūkṣā kṛmighnī rītikā matā /Kontext
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Kontext
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Kontext
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Kontext
RRÅ, R.kh., 9, 64.1
  rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /Kontext
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Kontext
RRS, 5, 155.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /Kontext
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RRS, 5, 206.1
  tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Kontext
RRS, 5, 213.1
  himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /Kontext
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Kontext