Fundstellen

RRÅ, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Kontext
RRÅ, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 4, 92.3
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //Kontext
RRÅ, V.kh., 4, 93.2
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 19.2
  tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //Kontext
RRÅ, V.kh., 6, 106.2
  anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //Kontext
RRÅ, V.kh., 6, 110.1
  tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /Kontext
RRÅ, V.kh., 7, 126.1
  anena śatamāṃśena sitahema ca vedhayet /Kontext
RRÅ, V.kh., 8, 15.0
  śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //Kontext
RRÅ, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Kontext
RRÅ, V.kh., 8, 135.2
  raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ //Kontext
RRÅ, V.kh., 9, 78.1
  śatamāṃśena tenaiva candrārkau vedhayed drutam /Kontext
RRÅ, V.kh., 9, 90.2
  anena śatamāṃśena candrārkaṃ vedhayed drutam //Kontext
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Kontext