Fundstellen

ÅK, 2, 1, 267.1
  vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param /Kontext
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Kontext
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Kontext
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Kontext
RKDh, 1, 1, 67.6
  rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset /Kontext
RRÅ, V.kh., 10, 37.2
  rañjitaṃ jāyate tattu rasarājasya rañjakam //Kontext
RRÅ, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÅ, V.kh., 15, 90.1
  tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /Kontext
RRÅ, V.kh., 15, 110.1
  jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /Kontext
RRÅ, V.kh., 15, 121.1
  tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /Kontext
RRÅ, V.kh., 16, 25.2
  tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //Kontext
RRÅ, V.kh., 16, 34.2
  tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet //Kontext
RRÅ, V.kh., 18, 63.2
  pūrvavatkramayogena tato raṃjakabījakam //Kontext
RRÅ, V.kh., 18, 66.1
  tato raṃjakabījāni dviguṇaṃ tasya jārayet /Kontext
RRÅ, V.kh., 18, 68.2
  jārayetpūrvayogena tato raṃjakabījakam //Kontext
RRÅ, V.kh., 18, 71.2
  ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //Kontext
RRÅ, V.kh., 18, 76.1
  tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam /Kontext
RRÅ, V.kh., 18, 92.2
  dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam //Kontext
RRÅ, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Kontext