Fundstellen

RArṇ, 14, 138.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 15, 4.1
  samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ /Kontext
RArṇ, 15, 71.1
  punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /Kontext
RArṇ, 15, 119.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 17, 163.2
  ekīkṛtya samāvartya chāgamūtre niṣecayet /Kontext
RHT, 18, 58.2
  paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //Kontext
RRÅ, V.kh., 14, 2.1
  svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /Kontext
RRÅ, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Kontext
RRÅ, V.kh., 20, 67.2
  samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 80.1
  ekīkṛtya samāvartya tena patrāṇi kārayet /Kontext
RRÅ, V.kh., 4, 121.1
  samāvartya vicūrṇyātha siddhacūrṇena pūrvavat /Kontext
RRÅ, V.kh., 5, 36.1
  tāmratulyaṃ śuddhahema samāvartya tu pattrayet /Kontext
RRÅ, V.kh., 5, 38.2
  tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //Kontext
RRÅ, V.kh., 7, 56.1
  svarṇena ca samāvartya samena jārayettataḥ /Kontext
RRÅ, V.kh., 7, 88.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 7, 100.2
  suvarṇena samāvartya sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 8, 70.1
  rajatena samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 107.1
  samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /Kontext
RRÅ, V.kh., 8, 111.2
  tritayaṃ tu samāvartya tāmrāre drāvite same //Kontext
RRÅ, V.kh., 8, 118.2
  tataḥ śuddhena tāreṇa samāvartya samena tu /Kontext
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 9, 25.1
  svarṇena tu samāvartya sāraṇātrayayogataḥ /Kontext
RRÅ, V.kh., 9, 40.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext