References

ÅK, 1, 25, 41.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Context
ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Context
BhPr, 1, 8, 53.2
  tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //Context
BhPr, 1, 8, 69.1
  tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /Context
BhPr, 1, 8, 69.2
  upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //Context
BhPr, 1, 8, 70.1
  kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /Context
BhPr, 1, 8, 71.1
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 2, 3, 120.1
  pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet /Context
BhPr, 2, 3, 121.2
  evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 122.2
  samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //Context
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Context
BhPr, 2, 3, 124.1
  kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
KaiNigh, 2, 13.1
  kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam /Context
KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Context
MPālNigh, 4, 9.1
  kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam /Context
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Context
RAdhy, 1, 161.1
  kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /Context
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Context
RAdhy, 1, 236.1
  tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /Context
RAdhy, 1, 237.2
  ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //Context
RArṇ, 14, 169.1
  kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /Context
RArṇ, 17, 31.1
  śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /Context
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Context
RArṇ, 6, 36.1
  kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /Context
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Context
RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Context
RājNigh, 13, 32.1
  kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Context
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Context
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Context
RCint, 7, 59.1
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 14, 173.2
  vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //Context
RCūM, 14, 174.2
  nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //Context
RCūM, 14, 175.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Context
RCūM, 14, 176.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RCūM, 14, 178.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /Context
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Context
RCūM, 4, 43.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Context
RCūM, 5, 90.1
  kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /Context
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Context
RMañj, 5, 60.2
  dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //Context
RMañj, 6, 85.1
  vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /Context
RPSudh, 1, 108.1
  sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /Context
RPSudh, 2, 62.1
  kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /Context
RPSudh, 4, 111.2
  jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Context
RPSudh, 4, 112.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /Context
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Context
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Context
RPSudh, 4, 114.1
  lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /Context
RPSudh, 5, 42.1
  pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /Context
RPSudh, 5, 93.1
  tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context
RRÅ, R.kh., 8, 1.2
  muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //Context
RRÅ, R.kh., 9, 17.1
  tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /Context
RRÅ, R.kh., 9, 33.2
  dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //Context
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Context
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Context
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 17, 8.2
  liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //Context
RRÅ, V.kh., 5, 45.2
  gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam //Context
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Context
RRÅ, V.kh., 8, 106.1
  tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /Context
RRS, 10, 66.2
  ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //Context
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Context
RRS, 5, 205.2
  nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //Context
RRS, 5, 206.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Context
RRS, 5, 207.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RRS, 5, 209.0
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //Context
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Context
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Context
RRS, 8, 40.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Context
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Context
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Context
ŚdhSaṃh, 2, 11, 27.1
  āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /Context
ŚdhSaṃh, 2, 11, 84.2
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //Context
ŚdhSaṃh, 2, 12, 71.2
  tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //Context