Fundstellen

RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 17, 121.1
  khoṭasya bhāgamekaṃ tu rasahemasamanvitam /Kontext
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Kontext
RHT, 14, 12.2
  dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //Kontext
RRÅ, V.kh., 10, 31.2
  dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //Kontext
RRÅ, V.kh., 10, 57.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Kontext
RRÅ, V.kh., 14, 54.2
  samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 58.2
  tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 14, 66.1
  tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Kontext
RRÅ, V.kh., 14, 89.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet //Kontext
RRÅ, V.kh., 14, 97.2
  dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 15, 24.2
  pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ //Kontext
RRÅ, V.kh., 15, 61.2
  sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 16, 40.1
  tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 16, 82.1
  tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /Kontext
RRÅ, V.kh., 16, 94.2
  tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //Kontext
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 18, 138.2
  tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam //Kontext
RRÅ, V.kh., 18, 139.1
  dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /Kontext
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Kontext
RRÅ, V.kh., 4, 133.2
  tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 6, 104.1
  pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /Kontext
RRÅ, V.kh., 8, 106.2
  asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //Kontext
RRÅ, V.kh., 8, 107.1
  samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /Kontext
RRÅ, V.kh., 9, 20.1
  dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /Kontext
RRÅ, V.kh., 9, 22.2
  meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //Kontext
RRÅ, V.kh., 9, 26.1
  vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 9, 32.1
  anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /Kontext
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Kontext
RRÅ, V.kh., 9, 33.2
  etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 37.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 9, 38.1
  cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /Kontext
RRÅ, V.kh., 9, 39.1
  anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /Kontext
RRÅ, V.kh., 9, 79.2
  aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 9, 80.1
  khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /Kontext
RRÅ, V.kh., 9, 104.2
  tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 9, 105.2
  tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet //Kontext
RRÅ, V.kh., 9, 106.2
  anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 9, 107.2
  daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //Kontext
RRÅ, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Kontext