References

BhPr, 1, 8, 72.1
  pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate /Context
BhPr, 1, 8, 73.2
  pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //Context
RAdhy, 1, 160.2
  rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //Context
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Context
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Context
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Context
RPSudh, 4, 104.1
  pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /Context
RRS, 10, 66.2
  ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Context
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Context