Fundstellen

BhPr, 1, 8, 119.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
RArṇ, 1, 37.1
  darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /Kontext
RArṇ, 12, 98.2
  dhamenmukhānilairbaddho bhakṣaṇāya praśasyate //Kontext
RArṇ, 12, 100.2
  dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ //Kontext
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Kontext
RArṇ, 14, 38.1
  samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /Kontext
RArṇ, 15, 4.2
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //Kontext
RArṇ, 15, 25.1
  samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /Kontext
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 71.1
  punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /Kontext
RArṇ, 15, 74.2
  samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //Kontext
RArṇ, 15, 145.1
  bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /Kontext
RArṇ, 15, 146.1
  samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /Kontext
RArṇ, 15, 173.1
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 197.1
  bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 3, 198.1
  bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 3, 199.1
  bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 5, 17.1
  gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /Kontext
RCint, 7, 27.1
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Kontext
RCint, 8, 157.1
  atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /Kontext
RCint, 8, 171.2
  sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa //Kontext
RMañj, 4, 10.2
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Kontext
RMañj, 5, 71.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //Kontext
RMañj, 6, 135.1
  bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ /Kontext
RMañj, 6, 267.1
  dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /Kontext
RPSudh, 1, 78.1
  athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /Kontext
RPSudh, 4, 93.3
  hanti bhakṣaṇamātreṇa saptakaikena nānyathā //Kontext
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Kontext
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Kontext
RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Kontext
RRÅ, R.kh., 6, 4.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
RRÅ, R.kh., 9, 67.1
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /Kontext
RRS, 5, 148.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /Kontext
RSK, 2, 54.2
  sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //Kontext