Fundstellen

BhPr, 2, 3, 6.1
  svarṇasya dviguṇaṃ sūtamamlena saha mardayet /Kontext
BhPr, 2, 3, 60.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
BhPr, 2, 3, 96.2
  sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
RAdhy, 1, 133.3
  abhrake dviguṇe jīrṇe dhūmavyājena gacchati //Kontext
RAdhy, 1, 393.1
  tolayitvā tatastasmāddviguṇaṃ śuddhapāradam /Kontext
RArṇ, 11, 45.3
  caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye //Kontext
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Kontext
RArṇ, 11, 152.1
  lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /Kontext
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Kontext
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Kontext
RArṇ, 12, 64.0
  dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //Kontext
RArṇ, 12, 199.2
  catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //Kontext
RArṇ, 15, 52.1
  capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam /Kontext
RArṇ, 15, 52.1
  capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam /Kontext
RArṇ, 15, 165.2
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //Kontext
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Kontext
RArṇ, 17, 4.1
  dviguṇena tato hemnā jāyate pratisāritam /Kontext
RArṇ, 17, 40.1
  tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /Kontext
RArṇ, 17, 62.1
  dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /Kontext
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Kontext
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam //Kontext
RArṇ, 17, 134.1
  lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 8, 2.2
  mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /Kontext
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Kontext
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Kontext
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Kontext
RArṇ, 8, 48.1
  indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /Kontext
RArṇ, 8, 62.1
  tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Kontext
RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Kontext
RCint, 3, 47.2
  dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //Kontext
RCint, 3, 130.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Kontext
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 194.2
  dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //Kontext
RCint, 6, 59.1
  sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /Kontext
RCint, 6, 67.2
  tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //Kontext
RCint, 6, 70.1
  cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /Kontext
RCint, 6, 85.1
  sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ /Kontext
RCint, 8, 10.1
  same gandhe tu rogaghno dviguṇe rājayakṣmanut /Kontext
RCint, 8, 46.2
  rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /Kontext
RCint, 8, 117.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Kontext
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Kontext
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Kontext
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Kontext
RCūM, 15, 62.1
  kalāṃśatāpyasattvena svarṇena dviguṇena ca /Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Kontext
RCūM, 16, 76.1
  samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /Kontext
RCūM, 16, 82.1
  dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RCūM, 16, 94.2
  dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //Kontext
RHT, 12, 9.1
  rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /Kontext
RHT, 15, 15.1
  samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /Kontext
RHT, 15, 15.2
  kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //Kontext
RHT, 15, 15.2
  kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //Kontext
RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Kontext
RHT, 16, 30.2
  dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //Kontext
RHT, 16, 36.1
  vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /Kontext
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Kontext
RHT, 6, 9.2
  śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati //Kontext
RHT, 8, 10.2
  samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //Kontext
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Kontext
RMañj, 6, 28.2
  dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //Kontext
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Kontext
RMañj, 6, 118.1
  eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /Kontext
RMañj, 6, 166.1
  etāni samabhāgāni dviguṇo dīyate guḍaḥ /Kontext
RMañj, 6, 174.0
  gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //Kontext
RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RRÅ, R.kh., 2, 26.1
  rasaṃ gandhakatailena dviguṇena vimardayet /Kontext
RRÅ, R.kh., 3, 29.2
  dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //Kontext
RRÅ, R.kh., 8, 19.2
  svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet //Kontext
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Kontext
RRÅ, R.kh., 8, 55.2
  pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ //Kontext
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Kontext
RRÅ, V.kh., 10, 25.2
  samena jārayetsūtaṃ dviguṇena tu sārayet //Kontext
RRÅ, V.kh., 12, 15.2
  pūrvavat sāraṇāyantre bījena dviguṇena vai //Kontext
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Kontext
RRÅ, V.kh., 18, 63.1
  hemābhraśulbadrutayo dviguṇaṃ jārayedrase /Kontext
RRÅ, V.kh., 18, 65.2
  jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //Kontext
RRÅ, V.kh., 18, 66.1
  tato raṃjakabījāni dviguṇaṃ tasya jārayet /Kontext
RRÅ, V.kh., 18, 80.1
  kāṃtatārāradrutayo dviguṇāḥ samukhe rase /Kontext
RRÅ, V.kh., 18, 109.1
  dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /Kontext
RRÅ, V.kh., 18, 115.2
  pūrvavajjāraṇā kāryā dviguṇenānusārayet //Kontext
RRÅ, V.kh., 20, 37.2
  tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //Kontext
RRÅ, V.kh., 20, 47.1
  rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /Kontext
RRÅ, V.kh., 20, 105.2
  eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //Kontext
RRÅ, V.kh., 6, 102.2
  punardviguṇahemnā tu triguṇena tataḥ punaḥ //Kontext
RRÅ, V.kh., 9, 2.1
  ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /Kontext
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Kontext
RRS, 11, 109.1
  agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /Kontext
RRS, 5, 56.2
  kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //Kontext
RSK, 2, 55.1
  athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /Kontext
ŚdhSaṃh, 2, 11, 5.1
  svarṇācca dviguṇaṃ sūtamamlena saha mardayet /Kontext
ŚdhSaṃh, 2, 11, 29.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
ŚdhSaṃh, 2, 11, 48.2
  sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
ŚdhSaṃh, 2, 11, 100.2
  cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //Kontext
ŚdhSaṃh, 2, 12, 89.1
  piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /Kontext
ŚdhSaṃh, 2, 12, 97.2
  tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ //Kontext
ŚdhSaṃh, 2, 12, 114.2
  dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //Kontext
ŚdhSaṃh, 2, 12, 175.2
  samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //Kontext
ŚdhSaṃh, 2, 12, 185.1
  sūtakāddviguṇenaiva śuddhenādhomukhena ca /Kontext