References

RArṇ, 12, 149.2
  sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //Context
RArṇ, 6, 73.1
  kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /Context
RPSudh, 1, 21.1
  sarva ekīkṛtā eva sarvakāryakarāḥ sadā /Context
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Context
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Context
RPSudh, 2, 49.2
  sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //Context
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Context
RPSudh, 4, 23.3
  tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //Context
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Context
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Context
RRÅ, R.kh., 8, 89.2
  nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //Context
RRÅ, V.kh., 20, 9.2
  jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 20, 40.0
  bhavatyeṣa khoṭo vai sarvakāryakṛt //Context
RRÅ, V.kh., 20, 49.2
  khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //Context
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Context
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Context