Fundstellen

RArṇ, 11, 208.1
  khoṭādayastu ye pañca vihāya jalukākṛti /Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 11, 100.1
  jalūkā jāyate divyā rāmājanamanoharā /Kontext
RRS, 11, 101.2
  nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //Kontext