References

RAdhy, 1, 26.1
  sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /Context
RAdhy, 1, 466.1
  śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /Context
RArṇ, 12, 12.2
  lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /Context
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Context
RCint, 7, 3.1
  tatkhalvaṣṭādaśaprakāraṃ bhavati /Context
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Context
RCūM, 15, 65.1
  aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /Context
RMañj, 6, 58.2
  tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam //Context
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Context
RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Context
RPSudh, 1, 25.2
  sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /Context
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Context
RRÅ, R.kh., 2, 20.2
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //Context
RRÅ, R.kh., 3, 41.1
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /Context
RRÅ, V.kh., 1, 33.0
  aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //Context
RSK, 1, 7.1
  tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /Context