References

BhPr, 1, 8, 9.2
  dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //Context
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Context
BhPr, 1, 8, 169.3
  pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //Context
BhPr, 1, 8, 200.2
  vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //Context
BhPr, 2, 3, 140.3
  catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //Context
RājNigh, 13, 214.1
  nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /Context
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //Context
RHT, 4, 7.1
  sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /Context
RHT, 8, 2.1
  kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /Context
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Context
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Context
RSK, 2, 58.1
  pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /Context
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Context